________________
विंशतिर्विशिकाः ]
द्वितीया लोकानादित्वनामा वर्तमानस्यैव जीवस्य भवस्थितेः एरं परिपाकहेतुः गुणगुरुसेवादि पारमार्थिकं जायते तथा गुणगुरुसेवादिनैव एषोऽपि जीवः सिद्धिगामीति लक्ष्यते ।। अपरञ्च-'भवविरह' इत्यनेनावयवेन प्रस्तुतप्रकरणप्रारब्धृणां दाक्षिण्यमाध्यस्थौदार्यादिगुणरलरलाकराणां सुगृहीतनामधेयानामाचार्यपुंगवानां श्रीमतां हरिभद्रसूरीणामियं कृतिरिति सूचितं भवतीति ।।२०।।
इति प्रथमा अधिकारविंशिका समाप्ता॥१॥
लोकानादित्वनामा द्वितीया विशिका समाप्ता प्रथमा विशिकाऽथ क्रमायाता द्वितीया विंशिका प्रारभ्यते। अस्याश्चेयमाद्या गाथा
पंचत्थिकायमइयो अणाइमं वट्टए इमो लोगो।
न परमपुरिसाइकओ पमाणमित्थं पवयणं तु॥१॥ अक्षरगमनिका-पञ्चास्तिकायमयः अयं लोकः अनादिमान् वर्तते न परमपुरुषादिकृतः, प्रमाणमत्र प्रवचनं तु ॥१॥
टीका-पञ्चास्तिकायमयः, पञ्चेति सङ्ख्यानिर्देशः पञ्चैव न तु चत्वारः षडादिः, अस्तयः प्रदेशास्तेषां कायाः समुदायाः पञ्चास्तिकायाः, तथाहि-धर्मास्तिकायः अधर्मास्तिकाय आकाशास्तिकायो जीवास्तिकायः पुद्गलास्तिकायश्चेति, त एव स्वरूपं यस्य स तथा कीदृशः ? न आदिः प्रथमः प्रारम्भः अनादिः सोऽस्य अनादिमान वर्तते विद्यते द्रव्यार्थतया अयं चराचरात्मा प्रत्यक्षत्वेनापलोतुमशक्यत्वात्, कः ? केवलालोकेन लोक्यत इति लोकः,। न नैव परमपुरुषादिकृतः परमपुरुषः स्वयंभूः जगत्कर्तृत्वेनाभ्युपगतः अज्ञानतः, स आदौ येषां प्रधानादीनां ते परमपुरुषादयस्तैः कृतः सृष्ट इति इदमुक्तं भवति-अयं पञ्चास्तिकायमयो लोको द्रव्यार्थतयाऽनादित्वेन वर्तते, न तु परमपुरुषादिकृतः। किमत्र प्रमाणम् ? उच्यते-प्रमाणं बाधविवर्जितः प्रत्ययः अत्र लोकानादित्वविषये प्रवचनं प्रकृष्टं वचनं "कालओ णं अहेलोयखेत्तलोए न कयाइ नासि जाव निच्चे एवं जाव" (भ.श.११उ.१०.सू.४२०) तच्च श्री जिनेश्वराणाम्, उक्तंच-वीतरागा हि सर्वज्ञा मिथ्या न ब्रुवते क्वचित् । यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् ।।१।। इत्यादि तुः पुनरर्थे । 'पमाणमित्थं च वयणं तु' इति पाठान्तरं सुगममिति ।।१।। अधुना पञ्चास्तिकायमयं लोकं लक्षणतो निरूपयति
धम्माधम्मागासा गइठिइअवगाहलक्खणा एए ।
जीवा उवओगजुया मुत्ता पुण पुग्गला णेया ॥२॥ अक्षरगमनिका-धर्माधर्माकाशाः क्रमशो गतिस्थित्यवगाहलक्षणा एते, जीवा उपयोगयुता मूर्ताः पुनः पुद्गला ज्ञेयाः ।।२।।
टीका-धर्माधर्माकाशा धर्मास्तिकायः अधर्मास्तिकाय आकाशास्तिकायश्च क्रमशो गतौ स्थितौ अवगाहनायां च जीवपुद्गलानामुपग्रहकारिण इत्थं गतिस्थित्यवगाहलक्षणा एते अनन्तरोक्ता धर्मादयो ज्ञेया इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org