________________
षोडशी प्रायश्चित्तविंशिका
एवं कुणमाणो खलु पावमलाभावओ निओगेण । सुज्झइ साहू सम्मं चरणस्साराहणा तत्तो ॥ १७ ॥
अक्षरगमनिका — एवं कुर्वाणः खलु साधुः पापमलाभावतो नियोगेन शुध्यति । ततः सम्यक् चरणस्याऽऽराधना ||१७||
टीका — एवम् अनन्तरोक्तनीत्या प्रायश्चित्तेन दुश्चरितशुद्धिं कुर्वाणो विदधान एव खलुशब्दोऽवधारणे साधुः श्रमणः पापमलाभावतः अशुभमलक्षयाद् नियोगेन नियमेन शुध्यति निर्मलीभवति । ततो निर्मलीभवनात् सम्यग् अवितथं चरणस्य चारित्रस्य आराधना साधना भवतीति शेषः ||१७||
चरणाराधनाफलप्रदर्शनपुरस्सरमुपदिशन्नाह—–
१०६ ]
भवति
अविराहियचरणस्स य अणुबंधो सुंदरो उ हवइ त्ति ।
अप्पो य भवो पायं ता इत्थं होई जइयव्वं ॥ १८ ॥
अक्षरगमनिका अविराधितचरणस्य चाऽनुबन्धः सुन्दरस्तु भवतीति प्रायः अल्पश्च भवस्तस्मादत्र यतितव्यम् ॥ १८ ॥
टीका— अविराधितचरणस्य चाऽक्षतचारित्रस्यैव, अनुबन्धः प्रकृतस्याऽनिवर्तनरूपो भवान्तरे च चारित्रधर्मप्राप्तिलक्षणः संस्कारविशेषः सुन्दरः शोभन एव तुशब्दोऽवधारणे भवति जायते इति हेतोः प्रायो बाहुल्येन अल्पः स्तोक एव चोऽवधारणे भवो जन्मादिसंसार उत्कृष्टतः सप्ताऽष्टौ वा भवा इति । तस्मात् कारणाद् अत्र प्रायश्चित्तलक्षणे प्रधानतपसि भवति युज्यते यतितव्यम् उद्यन्तव्यमिति || १८ || एतदेव दृष्टान्तपुरस्सरमाह
अतिचारा
[विंशतिर्विंशिकाः
किरियाए अपचारे जत्तवओ णावगारगा जह य । पच्छित्तवओ सम्मं तह पव्वजाए अइयारे ॥ १६ ॥
अक्षरगमनिका—यथा च क्रियायां यलवतः अपथ्यानि तथा प्रव्रज्यायां सम्यक् प्रायश्चित्तवतः नाऽपकारकाः ||१६||
टीका—यथा च यद्वच्च क्रियायां रोगप्रतिक्रियायां चिकित्सायामित्यर्थः यत्नवतः प्रयत्नवतः अपथ्यानि स्वास्थ्यहानिकराणि द्रव्याणि नाऽपकारकाणि भवन्ति तथा तद्वत् प्रव्रज्यायां चारित्रधर्मे प्रायश्चित्तवतः पापनिष्कृतिवतः अतिचाराः चारित्रमालिन्यापादका अपराधाः प्रायश्चित्तेन शोधनाद् न नैव अपकारका अनिष्टकारिणो भवन्तीति शेषः । तदुक्तं च सव्वावि पवज्जा पायच्छित्तं भतरकडाणां पावाणं कम्माणं ||१६||
उपसंहरन्नाह
Jain Education International
एवं भावनिरुज्जो जोगसुहं उत्तमं इहं लहइ ।
परलोगे य नरामरसिवसुक्खं तत्फलं चैव ॥२०॥
इति प्रायश्चित्तविंशिका षोडशी || १६ ||
अक्षरगमनिका — एवं भावनिरुज इहोत्तमं योगसुखं परलोके च तत्फलं नरामरशिवसौख्यमेव
लभते ॥२०॥
For Private & Personal Use Only
www.jainelibrary.org