________________
ररररररररररररररररररररररररररररररररररर
प्रौढिमित्यादि - प्रौढिं गतानां वर्द्धमानजलत्वेनोद्धतानां बहूनां वाहिनीनां नदीनां विभ्रमेण भ्रमणेन संयुतानां मुहर्वारंवार सम्पर्कमासाद्याधुना वर्षाकाले तेन रयेन समागमेनासौ वराको जलधिरपिवृद्धो जात:साधिकजलत्वमित इति सम्भाव्यते । बहूना विलासवतीनां युवतीनां मृदुः सम्पर्कमासाद्य वृद्धो जनो जडबुद्धिश्च भवतीति समासोक्तिः ।।२३।।
रसमित्यादि - कश्चिदपि जनो मद्यं पीत्वा भ्रमभावमुपेत्य यद्वा तद्वा प्रलपति निरगलत्वेन, तथा च मुखे फेनपुञ्जवानापि भवति तथैव हे सखे, मित्रवर पाठक, रसं जलं रसित्वा संगृह्य भ्रमैर्विभ्रमैरिति भ्रमतो वसित्वा भ्रमपूर्णो भूत्वा तथा चोद्धततां कशित्वा सम्प्राप्यापजल्पतो व्यर्थं प्रलपतः शब्दं कुर्वतोऽस्य समुद्रस्याधुना परजानां फेनानां पुञ्जस्योद्गतिः प्रादुर्भावस्तया पूर्णं व्याप्तमास्यं मुखमस्तीति पश्च । समोसोक्तिः ॥ २४ ॥ ___ अनारतेत्यादि-तथा चानारतं निरन्तरमाक्रान्ता सर्वतो व्याप्ता येघना मेघास्तेषामन्धकारे सति भूजलेऽस्मिन्निशावासरयो रात्रि-दिवसयोपि भेदं भर्तुश्चक्रवाकस्य युतिं संयोगं पुनरयुतिं वियोगमपि च सम्प्राप्य वराकी चक्रवाकी केवलमेव हि तनोति विस्तारयति तत्संयोगवियोगवशेनैव जना दिनरात्र्योर्भेदं कुर्वन्तीति । रे सखेदसम्बोधने ॥ २५ ॥
नवारैरित्यादि - भो सुदेह, यदा धरा तु नवैरङ्कुरैरङ्कुरिता व्याप्ताभूत् । व्योम्नो गगनस्यापि शोभना कन्दा मेघा यस्मिंस्तत्त्वमजातु बहुलतयाऽभूत् । इह भूतलेऽस्मिन्समये यत्किञ्चिदासीज्जातं तन्मया निरुच्यते कथ्यते त्वं शृणु तावदिति प्रजावर्गस्य तु का वार्ता, भूरपि किलाङ्कुरिता रोमाञ्चिता व्योम्नोऽपि सहर्षत्वमभूद्यदेति भावः ॥२६॥
स्वर्गादित्यादि - या रमा लक्ष्मीरिव सा पूर्वोक्ता राजी किलैकदा पश्चिमायां निशि रात्रेरन्तिमप्रहरे सुखनोपसुप्ता सहजनिद्रावती सतीत्यर्थः । श्रीयुक्तां शुभसूचिका षोडशस्वप्रानां ततिं परम्परां स्वर्गादिन्द्रादिनिवासस्थानादिह भूतले आयातवतः समागच्छतो जिनस्य धर्मतीर्थप्रवर्तकस्य सोपानानां पदिकानां सम्पत्तिमभ्युत्पत्तिमिवाभ्यपश्यद्ददर्श ॥२७॥
तत्कालमित्यादि - च पुन: स्वप्रदर्शनानन्तरं सुनष्टा सहजेनाप्यपगता निद्रा ययोस्ते तथाभूते नयने यस्याः सा वरतनुरुत्तमाङ्गी राज्ञी पुनरपि नियोगमात्रमेतदस्माकमवश्यं कर्तव्यमिति किलाभितःसर्वाशेन कल्याणमयानि मङ्गलसूचकानि वाक्यानि येषु तै:स्तवैर्गुणाख्यानैहेतुभिर्मागधैश्चारणवन्दिजनैःकर्तस्थानैर्देवीभिश्च परिचारिकास्थानीयाभिः श्रीप्रभुतिभिः सम्बोधिता सतीष्टो यः कोऽप्याचारः पञ्चपरमेष्ठिस्मरणात्मकस्तत्पुरस्सरं यथा स्यात्तथा तल्पं शय्यां विहाय त्यक्त्वा प्रात:कर्म शरीरशोधनस्नानादि विधाय च द्रव्याणां जलादीनामष्टकेनाहतां पूज्यानामर्चनं पूजनं च तत्प्रसिद्धमागमोक्तरीत्या कृतवती ॥ २८ ॥
तादित्यादि- तावत्तु पुनरर्हत्पूजनानन्तरं सत्तमैःप्रशस्तैर्विभूषणैर्नुपूरादिभिर्भूषितमलङ्कृतमङ्गं यस्याःसा, नतानि नम्रतामितानि - अङ्गानि यस्याः सा । परमा पूता पावनी देवताभिरपि सेवनीया तनुर्यस्याःसा । महती महाशयमधिकुर्वती सा देवी प्रियकारिणी आलीनां सहचरीणां कुलेन समूहेन कलिता परिपूरिता सती किमिदं मम मनसि सञ्जातमिति ज्ञातुं कामयते तत्तया शुभायां सभायां स्थितमिति तं पृथ्वीपतिं सिद्धार्थनामानं निजस्वामिनं प्रतस्थे सञ्जगाम ॥२९॥
नयनेत्यादि - नयने एवाम्बुजे कमले तयोः सम्प्रासादिनी यद्वीक्षणेनैव ते प्रसन्ने भवत इति तमसः शोकसन्तापस्यान्धकारस्य चादिनी हत्त्री दिनपस्य सूर्यस्य रूचिं छविमिव तां राजी समुदीक्ष्य दृष्ट्गऽथ पुनः स राजापि तां निजस्यासनस्यार्द्धके भागे किलानके दोषवर्जिते वेशयति स्मोपावेशयदिति ॥ ३० ॥
विशदेत्यादि - विशदानां स्वच्छनामंशूनां किरणानां समूहानाश्रिताश्च ते मण्यश्य तेषां मण्डलेन समुदायेन मण्डिते संयुक्ते विशाले विस्तारयुक्ते सुन्दराकारे शोभने समुन्नते महाविमले निर्मलातान्वितेऽत एवावनौ भूमौ ललिते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org