SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तरह इतर दर्शन में 'एक मूत्ति तीन भाग' जो कहे हैं, वह भी वीतराग जिनेश्वर देव ही हैं जिसका वर्णन आगे किया है ।। २० ।। [२१] अवतरणिका - एकस्या मूर्तेरेव तिस्रो ब्रह्मा-विष्णु-महेश्वरा: व्यक्तयो भागा इत्येवं तेषामाशय इति चेत्, अनुपपद्यमानत्वान्न तत्र रुचिरित्यतोऽनुपपत्तिमुपपादयन् आहमूलपद्यम् - एकमूर्तिस्त्रयो भागा, ब्रह्म-विष्णु-महेश्वराः। परस्परं विभिन्नानामेकमूतिः कथं भवेत् ? अन्वयः - 'एकमूत्तिः, ब्रह्म-विष्णु-महेश्वराः, त्रयः, भागाः, परस्परं, विभिन्नानाम्, एकमूत्तिः कथं भवेत्' इत्यन्वय । मनोहरा टीका - एकत्तिः = एका च एषा या मूत्तिः एकमूतिः अद्वितीयाऽसहाया, केवला वा “मूत्तिमत्करणमूर्तयो वेरसंहननदेहसञ्चरा" इति हैमः । “एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा” इति विश्वकोशेऽपि कथितम् । त्रयः त्रित्व श्रीमहादेवस्तोत्रम् - ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002760
Book TitleMahadev Stotram
Original Sutra AuthorHemchandracharya
AuthorSushilmuni
PublisherSushilsuri Jain Gyanmandiram Sirohi
Publication Year1985
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy