SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ इन सभी का विनाश किया है अर्थात् त्याग कर दिया है। वह देव ही महादेव कहा जाता है। विश्व में इन सभी गुणों से युक्त जिनेश्वर भी महादेव हैं, अन्य नहीं ।। ६ ।। [१०] अवतरणिका - महाव्रतोपदेशादिना महादेवत्वमाह-- मूलपद्यम् - महाकामो हतो येन, महाभयविजितः। महावतोपदेशी च, महादेवः स उच्यते ॥ अन्वयः - 'येन महाकामः हतः महाभयविजितः महाव्रतोपदेशी च सः महादेवः उच्यते' इत्यन्वयः । मनोहरा टीका - येन = यत् प्रकारेण देवेन । महाकामः=महत् चाऽसौ कामः महाकामः महान् दृढतरो दुर्जयश्च यः कामो भोगोपभोगेच्छा स तादृशः । हतः विनाशितः सर्वविधकामहन्तेति यावत् निष्कामोऽस्तीति । मन्मथारि अस्तीतिभावः । ननु निष्कामोऽपि निर्भयो न भवेदिति चेत् तत्राह--महाभयविवजितः=महत् चाऽसौ भयो महाभयस्तस्मात् विवजितो श्रीमहादेवस्तोत्रम्-२८ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002760
Book TitleMahadev Stotram
Original Sutra AuthorHemchandracharya
AuthorSushilmuni
PublisherSushilsuri Jain Gyanmandiram Sirohi
Publication Year1985
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy