SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अन्वयः 'येन महारागः महाद्व ेषः तथैव च महामोहः कषायः च हतः सः महादेवः उच्यते' इत्यन्वयः । मनोहरा टीका - - येन = यत्प्रकारेणाऽद्भुताऽतिशयशालिना देवेन । महारागः = महत् चाऽसौ यो रागो महाराग: महान् गुरुतरो दुष्परिहरत्वाद् दुर्जयश्च यो रागो विषयाऽनुरागः स तादृशः, " रागोऽनुरागोऽनुरति" रिति हैमः । । महाद्वशेषः = महत् चाऽसौ द्वेषो महाद्वेषः महान् गुरुतरो दुष्परिहरत्वाद् दुर्जयश्च यो द्वेषोऽनिष्टेष्वप्रीतिः स तादृशः । तथैव च = अन्योऽपि तत्सदृशः, इति समुदायः समुच्चये । महामोहः महत् चासौ मोहो महामोहः महान् गुरुतरो दुष्परिहरत्वाद् दुर्जयश्च यो मोहोsस्वे स्वबुद्धिः स तादृशः । कषायः संसारे कष्यतेऽनेनेति कषायः क्रोधमानमायालोभात्मकाऽऽत्माऽशुभाऽध्यवसायः, अर्थात् - - - आत्मनोऽशुभ परिणामः । च = समुच्चये । हतः = विनाशितः त्यक्त इत्यर्थः । रागद्वेषादीनां हि विनाश एव त्याग इति बोध्यम् । सः तादृश महारागद्वेषमोहकषायादिविनाशसाधनाऽसाधारणाऽलौकिकाऽऽत्मवीर्यसम्पन्नः । महादेवः - महादेवपदप्रतिपाद्यः । उच्यते = कथ्यते ।। ६ ।। Jain Education International श्री महादेवस्तोत्रम् - २६ For Private & Personal Use Only www.com www.jainelibrary.org
SR No.002760
Book TitleMahadev Stotram
Original Sutra AuthorHemchandracharya
AuthorSushilmuni
PublisherSushilsuri Jain Gyanmandiram Sirohi
Publication Year1985
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy