SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ चद्वयं समुच्चये। ज्ञात्वा=आत्म-ज्ञान-द्वारा विवेकेन परिच्छिद्य, इदं पुण्यमिदं पापमिति विविच्य, अर्थात् पुण्यं ग्राह्यपापं त्याज्यमिति विचिन्त्येत्यर्थः । सन्तोषेण = सम्यग्तोषः सन्तोषः तेन उपशमेन, आत्मरत्या तृष्णोपरमेणेति । उपशमेनेति यावत् । अभिसम्पूर्णः = अभितः सम्यग् पूर्णः सर्वथा सन्तुषायुक्तः, सम्भृतः आत्मरमणात् सर्वथा तुष्टमनोवृतिः । तथा, प्रातिहार्याऽष्ट केन प्रातिहार्याणां द्वाः स्थ इव दिव्यसमवसरणस्थेऽर्हति नियतस्थितीनां तथा अशोकवृक्षादीनां अष्टकत्वेन, उपलक्षणत्वात् सहजाद्यतिशयेन च, अभिसम्पूर्ण इत्यनुषज्यते । यदुक्तम्-- "अशोकवृक्षः सुरपुष्पवृष्टि--- दिव्यध्वनिश्चामरमासनञ्च । भामण्डलं दुन्दुभिरातपत्र, सत्प्रातिहार्याणि जिनेश्वराणाम् ।।" "एतां चमत्कारकरी, प्रातिहार्यश्रियं तव । चित्रीयन्ते न के दृष्ट्वा, नाथ ! मिथ्यादृशोऽपि हि ।।" इति । तेन पुण्यपापविवेकसन्तोषप्रातिहार्यप्रमुखातिशयसद्भावेन हेतुना। नकारः= अर्हन्पदस्यान्तिमः नकाररूपो वर्णः । प्रोच्यते प्रकीर्त्यते ।। ४३ ।। श्रीमहादेवस्तोत्रम्-१२७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002760
Book TitleMahadev Stotram
Original Sutra AuthorHemchandracharya
AuthorSushilmuni
PublisherSushilsuri Jain Gyanmandiram Sirohi
Publication Year1985
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy