SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ [३१] अवतरणिका - निजकरग्राह्यवस्तुभेदेन मूत्तिभेदमाहमूलपद्यम् - पद्महस्तो भवेद् ब्रह्मा, शूलपाणिमहेश्वरः। चक्रपाणि भवेद् विष्णु-रेकमूर्तिः कथं भवेत् ? अन्वयः - 'ब्रह्मा पद्महस्तः भवेत्, महेश्वरः शूलपारिणः, विष्णुः चक्रपारिणः भवेत्, एकमूत्तिः कथं भवेत् ?' इत्यन्वयः । मनोहरा टीका - ब्रह्मा ब्रह्मपदवाच्यो देवः । पद्महस्तः पद्म कमलं हस्ते यस्य स पद्महस्तः पद्मपाणिरित्यर्थः । नित्यकमलहस्तः ब्रह्म तिभावः । भवेत् =स्यात् । महेश्वरः= महेश्वरपदवाच्यो देवः । शूलपारिणः = शूलं पाणौ यस्य सः शूलपारिणः, शूलं तदाख्यं शस्त्र त्रिशूलं यस्य स तादृशः, भवेदिति सम्बध्यते । विष्णुः विष्णुपदवाच्यो देवः । चक्रपारिणः=चक्रं पाणौ यस्य सः चक्रपाणिः, चक्र सुदर्शनाख्यं चक्रमायुधं नित्यं पारणौ यस्य स तादृशः, भवेत् । ततश्च, एकमूत्तिः =एकाऽभिन्ना या मूतिर्देहः, सा, कथं केन प्रकारेण । भवेत् = श्रीमहादेवस्तोत्रम्- ८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002760
Book TitleMahadev Stotram
Original Sutra AuthorHemchandracharya
AuthorSushilmuni
PublisherSushilsuri Jain Gyanmandiram Sirohi
Publication Year1985
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy