SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अन्वयः - 'ब्रह्मा रक्तवर्णः भवेत्, महेश्वरः श्वेतवर्णः, विष्णुः कृष्णवर्णः भवेत्, एकत्तिः कथं भवेत्' इत्यन्वयः । य: । मनोहरा टीका - ब्रह्मा = ब्रह्मपदवाच्यो देवः । रक्तवर्णः = रक्तो लोहितो वर्णो रूपं यस्य स तादृशः । महेश्वरः=महेश्वरपदवाच्यो देवः, महादेवरित्यर्थः । श्वेतवर्गः= शुक्लवर्ण: । भवेत् = स्यात् । विष्ण := विष्ण पदवाच्यो देवः । कृष्णवर्णःश्यामवर्णः । भवेत् । पुराणादौ प्रत्येकस्य वर्णभिन्नत्वं वणितम्, तर्हि एवं प्रत्येकं विभिन्नवर्णत्वे सति 'एकत्तिः कथं भवेत् ?' अर्थात्-कथं भिन्न-भिन्न-वर्णाः एकमूत्तिः भवेत् ? एकवर्णव सम्भवं कथम् ? नह्य कस्या मूर्तेः विभिन्नवर्णता प्रसिद्धा । एवञ्च वर्णभेदाद् मूत्तिभेदो निश्चित एव । अतोऽन्योक्तमनुपपन्नमिति ॥ २६ ।। पद्यानुवाद - पुराण में ब्रह्माजी का देहवर्ण रक्त कहा है , और महेश देव का तनुवर्ण श्वेत ही कहा है। तथा विष्णु देव का देहवर्ण कृष्ण कहा गया है , इन तीनों की एक मूत्ति कैसे ही हो सकती है ? ॥२६॥ श्रीमहादेवस्तोत्रम्-७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002760
Book TitleMahadev Stotram
Original Sutra AuthorHemchandracharya
AuthorSushilmuni
PublisherSushilsuri Jain Gyanmandiram Sirohi
Publication Year1985
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy