SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अन्वयः - 'विष्णुः वसुदेवसुतः, माता च देवकी स्मृता, जन्मनक्षत्रं रोहिणी, एकमूत्तिः कथं भवेत् ?' इत्यन्वयः । मनोहरा टीका - विष्णुः = विष्ण पदवाच्यो देवः । वसुदेवसुतः=वसुदेवस्य सुतः वसुदेवसुतः वसुदेवस्य अपत्यं पुमान् वासुदेवः वसुदेवाख्यनृपपुत्रः । माता=जनेता। च = समुच्चये । विष्णोरिति प्रत्यासत्त्या प्राप्यते । देवकी तद् नामाख्या वसुदेवनृपभार्या । स्मृता= कथिता । जन्मनक्षत्रम् =जन्मकाले यन्नक्षत्रागतं तत् । रोहिणी तदभिधेयं नक्षत्र अर्थात् तदाख्यम् । वसुदेवराज्ञः महिष्याः देवकयाः कुक्षेविष्ण : कृष्णनाम्नाऽवततार । एवं स्थिते, एकत्तिः कथं भवेत् ? नैव भवेदित्यर्थः । येषां हि मात्रादयो भिन्नाः, तेषां त्रिविभागकमूर्तिस्वरूपेण जन्मेति विरुद्धम् । न एकस्या एव मूर्तेरनेकत्र जन्म, जातस्य पुनर्जननाऽभावादृते मरणम् । नकस्यैव मरणानन्तरं तत्र जन्म, तथा सति विष्णोरयमवतार इति विशेषेण रूपेण व्यपदेशस्य मूलरहित्वापत्तेरिति भावः ।। २४ ।। पद्यानुवाद - वसुदेवनृपति के नंदन विष्णु-कृष्ण को माने है , मानी मैया उनकी जो ख्यात देवकी नामे है । श्रीमहादेवस्तोत्रम्-७१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002760
Book TitleMahadev Stotram
Original Sutra AuthorHemchandracharya
AuthorSushilmuni
PublisherSushilsuri Jain Gyanmandiram Sirohi
Publication Year1985
Total Pages182
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy