________________
जयोदय-महाकाव्यम्
[ ६९-७१
टीका- - पयसः प्रवाहः स योषितो नार्या नितम्बं श्रोणिपृष्ठभागमाश्रित्याषिकृत्येत उन्नमन् उन्नतिभावं गच्छन् सन्नेषोऽपि पुनस्तस्या एवोदरगह्वरे गभीरतरे नाभिकुहरे मन्दरस्य महापर्वतस्य कन्दरे गुहामध्ये प्रवेशस्य लीलामवाप । योऽसावुद्धततामेति तस्या अभिभवो गर्तपातो वावश्यंभावोति चिन्त्यम् ॥ ६८ ॥
६९६
निरस्य शैवालदुकूलमारान्मध्यं स्पृशति मानुषे वाराम् । ततेरानतं त्रपयेवातः कमलमाननं बभूव वा तत् ॥ ६९ ॥
टीका -- वारां ततेः नद्या जलपङ्क्तेः शेवलमेव कूलं वस्त्रं निरस्यापाकृत्याराच्छ्रीरमेव मानुषे नर तस्या मध्यं देशं स्पृशति सति त्रपया लज्जयेव वा तत्प्रसिद्धं कमलमेवाननमाननमेव वा कमलं तदानतं बभूव नत्रतां जगाम । रूपकयुक्तसमासोक्तिः ॥ ६९ ॥
प्रियास्यमब्जं वा सस्फाति भ्रमो विभ्रर्मेनिरकाशीति । वारिरुहामतिदूरवतिभी रसिकस्य मनोऽभूत्तमामभि ॥७०॥
श्र
टीका - इदं दृश्यमानं प्रियाया आस्यं मुखं वाब्जं यत् सस्फाति सुविकसितमस्तीत्येष भ्रमः सन्देहोऽसौ वारिरुहादतिदूरवतिभिः कमले कदापि न संभवद्भिवि निरकाशि दूरीकृतोऽभूदेवं रसिकस्य मनोऽभि भिया वजितमभूत्तमाम् । यदेतद् विभ्रमंर्युतं तवेव प्रियामुखमिति निर्णयं जगामेति भ्रमपरिहारोऽलंकारः स्त्रीमुखं कमलादपि वरमिति च ॥७०॥ शीतार्तिमतेव वाससा रसैनिषेकाद्विस्फुरदृशाम् । वासोष्मजुषोः स्तनयोः शीत-समोरभाजागतं भुवीतः ॥ ७१ ॥
अर्थ - जो पानीका प्रवाह स्त्रीके उन्नत नितम्बका आश्रय पा उछल रहा था वही इधर उसके नाभिगर्त में प्रवेश कर रहा था। इस तरह वह किसी ऊँचे पर्वतको कन्दराओंमें प्रवेश करनेकी लीलाको प्राप्त होता है । भाव यह है कि जो उद्धतता दिखलाता है उसका पतन होता ही है ||६८ ||
अर्थ -- जब किसी पुरुषने शैवाल रूपी वस्त्रको दूरकर शीघ्र ही नदीकी जलपङ्क्तिके मध्यभागका स्पर्श किया तब उसका कमलरूपी मुख लज्जा से नीचा हो गया || ६९ ॥
अर्थ - - यह प्रियाका मुख है या विकासको प्राप्त कमल है, इस प्रकारका भ्रम- संदेह कमलोंसे दूर रहनेवाले विभ्रमों - हावभाव विलासोंके द्वारा निकाल दिया गया था और इस तरह रसिक अनुरागी पतिका मन मुखके विषय भयरहित हो गया था ||७०||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org