________________
जयोदय-महाकाव्यम्
६८४
[ ३८-४० उदग्रशाखानिलग्नबाहोः सवेगवक्षःस्फुरणेनाहो । स्खलितं कुचाञ्चलं मृदुवत्याः कस्य न मोदकरमभूत्सत्याः ॥३८॥
टीका-तथैवोवप्रशाखायामुच्चेर्गतायां शाखायां निलग्ना सम्बया बाहुभुजा यस्यास्तस्यास्तथा मृदुवयः सुकोमला बन्ता यस्यास्प्रत्याः सत्या यद्वगसहितं वक्षसो हृदयस्य स्फुरणं तेन कारणेन स्खलितं प्रच्युतं कुचाञ्चलं स्तनयोर्वस्त्रं तदहो कस्य मोदकर हर्षदायकं नाभूत् किन्तु बभूवेति वक्रोक्तिः ॥३८॥ कुसुमेषोः शरजर्जरितापि या जनता स्ययमितस्तयापि । स्फुटं कुसुमसंधारणरीतिविषमगदं विषस्य भवतीति ॥३०॥
टीका-या जनता कुसुमेषोः स्मरस्य शरेण पुष्पेण जर्जरिता तया तदेतः स्फुटं स्पष्टमेव स्वयं कुसुमानां पुष्पाणां सन्धारणरीति रापि स्वीकृता, यतो विषस्यागदं प्रतीकारो विषमेव भवतीति निरुक्तिरस्त्यत्र किलेत्यर्थान्तरन्यासः ॥३९॥
सज्जनतया वियुक्तो यावत्संयुज्यापि तरुरभूत्तावत् । कौतुंकिलाऽऽस्तां विपल्लवित्वमप्याविरभूघतोऽवित्वम् ॥४०॥
अर्थ-कोमल दांतोंवाली कोई प्रशस्त स्त्री अपनी भुजासे ऊपरकी डाली पकड़े हुए थी इधर वेगसे उठी वक्षःस्थलकी धड़कनसे उसके स्तनपरका वस्त्र नीचे खिसक गया । उस समय उसके स्तन वस्त्रका नीचे खिसकना किसके लिये हर्षदायक नहीं हुआ था । यह वक्रोक्ति अलंकार है ॥३८॥
अर्थ-कामके बाणोंसे जर्जरित होनेपर भी जनताने उस समय स्पष्टरूपसे फलों-कामके बाँणोंको धारण करनेकी रीति अपनाई थी, सो ठीक ही है क्योंकि विषको औषधि विष ही होती है। यह अर्थान्तरन्यास अलंकार है ॥३९॥
१. सती समीचीना चासो जनता तया, पक्षे सज्जनस्य भाव. सज्जनता तया। २. कौतुकानि पुष्पाणि विद्यन्ते यत्र स कौतुकी तस्य भावः कौतुकिता, विनोद
सहितता च । ३. विगतं विनष्ट पल्लवित्वं पत्र-हितत्वं पक्षे विपदां लवा अंशा विद्यन्ते यस्य स
विपल्लवी तस्य भावः। ४. अपगता विनष्टा वयः पक्षिणो यत्र स अपविस्तस्य भावः अपवित्वम् अथवा न
विद्यते यस्य पवनस्य विरवकाशो यत्र तस्य भावः ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International