________________
६८०
जयोदय- महाकाव्यम्
२७-२८-२९ 1
श्रोणिभरो यस्याः सा नरस्येवाचरणं नरायित तस्याभ्यासे परा तल्लीनेवासीद्बभूव । गुल्मिन्यामुलपं मतमिति विश्वलोचने ॥ २६ ॥
उदग्रकुसुमोच्चिचीषयान्या लताग्रदुःस्थाङ्घ्रितया मान्या | असोढुमीशेवोरोजभरं निपपातोपरि
धवस्य त्वरम् ॥२७॥
टीका -- अन्या काचिन्मान्या वधूः सोदग्रमत्युच्चैर्गतं यत्कुसुमं पुष्प तस्योच्चिचीषा गृहीतुमिच्छा तथाsतो लताग्र े दुष्टतया तिष्ठति स दुःस्थः स चासावंप्रिस्तत्तया असम्यग्धृतचरणतया कारणेन, उरोजयोः स्तनयोभरमसोदुमीशेवाशक्नुवानेव सतो त्वर शीघ्रमेव धवस्य स्वामिन उपरि निपपात ॥ २७॥
पोडयतः पञ्चभिरेव शरैर्जगत्स्वगत्यानङ्गस्य वरैः ।
गणनातिगैः सहायस्यूतीत्यपहृता जनैर्वनस्य भूतिः ||२८||
टीका- - पञ्चभिरेव शरैर्बाणैः पुष्परूपैः स्वगत्या निजचेष्टया जगत् तावद्विश्वंभरं पीडयतो दुःखं नयतोऽनङ्गस्य कामस्येदं वरैस्तैः श्रेष्ठैर्गणनातिगैरसंख्यातैः सहायस्य स्यूतिः सन्ततियंत्र तदिदमिति किल जनैवनस्य भूतिः सम्पत्तिरपहृता विनाशं नीता । 'भूतिर्मातङ्गशृङ्गारे भस्मसम्पत्तिजन्मसु' । 'सन्ततौ सोब्यने स्यूतिः' इति च विश्वलोचने । अनुप्रेक्षालंकारः ॥२८॥
farmer autoयाऽऽलेः श्रीतिलकं कलितं खलु भाले । रुचात्मनस्तु - जगत्तिलकाया अन्वर्थभावमेवमथायात् ||२९||
स्थूल नितम्ब बार बार ऊँचे नोचे हो रहे थे जिससे वह ऐसी जान पड़ती थी मानों पुरुषायित क्रियाक्रा अभ्यास ही कर रही हो ||२६||
अर्थ -- कोई एक मान्य स्त्री ऊँचाई पर लगे फूलोंको तोड़ने की इच्छासे लताके अग्रभाग पर चढ़ी परन्तु पैर अच्छी तरह न जमनेके कारण वह स्तनों का भार धारण करनेके लिये असमर्थ हुईकी तरह शीघ्र ही पतिके ऊपर गिर पड़ी ||२७||
Jain Education International
अर्थ - यद्यपि कामदेव अपनो चेष्टासे पाँच ही बाणोंके द्वारा समस्त जगत् को पीड़ित करता है पर यहाँ तो असंख्यात उत्कृष्ट बाणोंके द्वारा उसके सहायकों की सन्तति विद्यमान है, यह सोच कर लोगोंने वनकी पुष्परूपी सम्पत्तिका अपहरण कर लिया अर्थात् इच्छानुसार अत्यधिक फूल तोड़ लिये ॥ २८ ॥
For Private & Personal Use Only
www.jainelibrary.org