________________
जयोदय-महाकाव्यम्
[१७-१८ याऽभिरामता सारता तया गम्यं सर्वोत्तमं मधुरमिति । तथा मदनेन नानाम्रवृक्षण मनोहरं, पक्षे मदनवन्मनोहरं। तथा नवानां वयसां पक्षिणामन्वयः समूहो यत्र तत्, पक्षे नवस्य वयसो यौवनस्यान्वयः सद्भावो यत्र तम् । इति श्लेषोपमालुप्तरूपा ॥१६॥ पादपमाश्लिष्टवती वल्ली समुदीक्ष्य मुदा युवतिमतेल्लो। नेतारमिहालिलिङ्ग गाढं सरसतया घनमालाऽऽषाढम् ॥१७॥
टोका-इह या युवतिमतल्ली सा पादपं वृक्षमाश्लिष्टवतों वल्ली समुदीक्ष्य मुदा प्रसन्नभावेन सरसतया सकामभावेन पक्षे सजलत्वेन यथा घनमाला मेघततिराषाढमासं तथा गाढमालिलिङ्ग स्वकीय नेतारमित्युपमा ॥१७॥
आह स कमलनालकुलबाहो हृद्भिन्नं नु दाडिमस्याहो । जम्भजृम्भितकोमलभावं तवाश्चर्यतोऽभिवीक्ष्य तावत् ॥१८॥
प्रकार वह वन भी मृदु-लताभिरामतयागम्य-कोमल लताओंकी सुन्दरतासे अनुभव करनेके योग्य था। जिस प्रकार पति मदनमनोहर-कामदेवके समान सुन्दर होता है उसी प्रकार वह वन भी मदनमनोहर-आम्रवृक्षोंसे मनोहर था और जिस प्रकार पति नववयोऽन्वय-नूतन तरुणावस्थासे सहित होता है उसी प्रकार वह वन भी नववयोऽन्वय-नये-नये पक्षियोंके समूहसे सहित था। यह श्लेषोपमालंकार है परन्तु 'पतिके समान' यह उपमा लुप्त है । मात्र विशेषणोंके द्वारा उसका बोध होता है ॥१६॥
अर्थ-इस उद्यानमें किसी प्रशस्त युवतिने वृक्षसे लिपटी लताको देख प्रसन्नतापूर्वक "सरसभाव-शृंगार भावसे अपने पतिका उस तरह गाढ़ आलिङ्गन किया जिस तरह कि मेघमाला सरसभाव-जलभावसे आषाढ़ मासका आलिङ्गन करती है । उपमालंकार है ॥१७॥
१. 'मदनः स्मरघत्तूरवसन्तद्रुमसिक्थके' इति विश्वलोचनः वसन्तद्रुम आम्रवृक्ष
इत्यर्थः । २. वयस्तु यौवने बाल्यप्रभृतौ विहगे वयाः' इति विश्वलोचनः । ३. मतल्लिका मचिका प्रकाण्डमुद्धतल्लजी ।
प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ इत्यमरः । ४. रसः स्वादेऽपि तिक्तादौ शृङ्गारादौ द्रवे विषे ।
पारदे पातुवीर्याम्बुरागे गन्धरसे तनौ ॥ इति विश्वलोचनः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org