________________
६७४
जयोदय- महाकाव्यम्
[ १३-१४-१५
सरजस्का सा चासौ दृग् यस्यास्तस्याः सुदृशः सुलोचनायाः फूत्कतु मिव चुम्बति सतीशे स्वामिनि मुदश्रणां समालिङ्गनसंजातहर्षाश्र णां निस्सरणेन स्वयमेव समुद्धरणेन रजो निर्गमनेन समजनि जन्म लब्धं सहजसहयोगितालंकारः ।
आस्यस्पर्द्धनफलं
प्रदातुं
विकसितकुसुममुद्यताऽऽदातुम् ।
अलिना साम्प्रतमधरमुदारं सीच्चकार महिलैवमुदारम् ॥१३॥ टीका - एका महिला, आस्येनाननेन साधं यत् स्पर्द्धनमीर्ष्याकरणं तदास्यस्पद्धनं तस्य फलं प्रदातु विकसितकुसुमं सम्फुल्लतामाप्तं पुष्पमादातुमुद्यता प्रयत्नशीला सती साम्प्रतं तत्कालमागत्याधरमोष्ठं नुदतीति तेनाधरवंशकेनालिना भ्रमरेण, अरं शीघ्रमेव मुदारमुदात्तरूपं सोच्चकार ॥ १३॥
प्रतिनगमवस्थितौ सुजम्पती शुशुभाते तत्रेति सम्प्रति । भोगभवः समुदाहरणेन तत्फलस्य समुदाहरणेन ॥१४॥
टीका-तत्र सम्प्रतिकाले नगं नगं प्रति प्रतिनगं प्रत्येकवृक्षमभिव्याप्यावस्थितौ शोभनौ जम्पती सुजम्पती पतिपत्नीरूपौ तस्य वृक्षस्य यत्फलं तस्य समुद् हर्षसहितं यदाहरणं समादानं तेन हेतुना भोगभुवः प्रथमादिकालावस्थायाः समीचीनेनोदाहरणेन समुदाहरणेन शुशुभाते शोभां जग्मुः । यमकाख्योऽलंकार उपमा च ॥ १४॥ दारवज्जहारागिनां मनः परिस्फुरन्नेत्राङ्किताञ्जनः । ललितामलकावल दधान सालसंगम च वनवितानः ।। १५॥
टोका- - तदा वनस्य वितानो विस्तारः सोऽङ्गिनां जनानां मनो दारवद् भूत्वा करने लगा । इससे उस स्त्रीके आँखोंसे हर्षके आँसू निकल पड़े जिससे पराग स्वयं ही निकल गया । यहाँ सहज सहयोगिता अलंकार है ||१२||
अर्थ - डाली पर खिला हुआ यह फूल हमारे मुख के साथ ईर्ष्या कर रहा है इस विचारसे ज्यों ही कोई स्त्री उस फूलको तोड़नेके लिये उद्यत हुई त्यों ही एक भ्रमरने उसके अधरोष्ठ पर आघात कर दिया जिससे वह स्त्री जोरजोरसे सी-सी करने लगी ॥ १३ ॥
अर्थ-उस उद्यानमें प्रत्येक वृक्ष के नीचे खड़े स्त्री पुरुषोंके सुन्दर युगल हर्ष पूर्वक फल तोड़ रहे थे इसलिये वे भोगभूमिके युगलोंके समान सुशोभित
हो रहे थे || १४ ||
अर्थ – उस समय वनके विस्तारने स्त्रीके समान मनुष्योंके मनका हरण किया था क्योंकि जिस प्रकार स्त्री परिस्फुरन्नेत्राङ्किताञ्जन – चञ्चल नेत्रों
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org