SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ १२८० जयोदय- महाकाव्यम् [ ७०-७१ तपस्तप्त्वा अत्र लोके कलत्रतेयं स्त्रीपर्यायधारिता दोषायेति मत्वा किल संसिद्धः सफलतायाः समृद्धः सम्पाया एका प्रसिद्धा चासौ भूः स्थानं सती संविघ्नैः च्युतं रहितं अच्युतेन्द्रस्य षोडशस्वर्गपतेः विभवं अन्वभूत् प्राप्तवतीति ॥६९॥ तज्जन्मोत्थितमित्थमुन्मदसुखं लब्ध्वा यथापाकलि पश्चात्सम्प्रति जम्पती अदमतामेवं हृदा चारुणा । पञ्चाक्षाणि निजानि निर्मदतया तदुत्तमत्युत्तमं मङ्क्षद्गीतमिहोपवीतपवकैरित्युत्तृणाङ्कं मम ॥७०॥ ( तपः परिणामश्चक्रबन्धः ) तज्जन्मेत्यादि- -- इत्थं प्रबन्धोक्तरूपेण वणितं यथापाकल यथाभाग्यविपार्क 'नवपाके तु पाकली' इति विश्वलोचने । नित्यनूतनभाग्योदयजातम्, उन्मदं च तत्सुखं च मदरहितं सुखं लब्ध्वा चारुणा हवा सरलेव हृदयेन पश्चात् तौ जम्पती सुलोचनाजयकुमारौ मङ्क्षु शीघ्रमेव निजानि पञ्चाक्षाणि इन्द्रियाणि अदमतां जितवन्तौ । निर्मदया तयोर्वृतं चरितमिदमत्युत्तमं चतुर्वर्गपूरणं इह सम्प्रति पवित्रैरेव पदकैरूपवीतिक्रियामिवगतेरनन्यजातेः उत्तणाः तृणेः बोषैः रहिता अङ्काः सर्गा यस्मिन् तविकं उत्तणाङ्क निर्मितम् ॥ ७० ॥ प्रशस्तिः यं पूर्वजमहं वन्दे स वृषोत्तमपादपः । एतवीयोपयोगायेयं सम्पल्लवता मम ॥७१॥ यमित्यादि - यं यकारं पूर्वे जकारो यस्य तं जकारसहितं यकारं जयमित्यर्थः, विभवका अनुभव किया, अर्थात् सोलहवें स्वर्ग में इन्द्रका वैभव प्राप्त किया । यतश्च लोकमें स्त्रीपर्यायका धारण करना दोषके लिये माना गया है, अतः वह निर्वाणको प्राप्त नहीं कर सकी, किन्तु सांसारिक समृद्धिको अद्वितीय स्थान अवश्य हुई ॥ ५९ ॥ अर्थ - इस प्रकार भाग्योदयके अनुसार सांसारिक उत्तम सुख प्राप्त कर जिस दम्पतीने सरल हृदयसे अपनी पांचों इन्द्रियोंका दमन किया था, उस दम्पती - जयकुमार और सुलोचनाका यह उत्तम चरित मैंने यहाँ मद रहित हो संस्कारित पदोंसे शीघ्र ही प्रकट किया है । मेरा यह काव्य उत्तृणाङ्क निर्दोष रहे, यह भावना है ||७०|| अर्थ - मैं जिसके पूर्व में 'ज' है, ऐसे 'य' अर्थात् जयकुमारको नमस्कार करता हूँ, क्योंकि वे धर्मके उत्तम वृक्ष थे । इन्हींके उपयोगके लिये, अर्थात् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy