________________
६८-६९] अष्टाविंशतितमः सर्गः
१२७९ दुरिताख्यं पक्षे विनविकासिजलज मलयन्ती परिहरन्ती को धरायां मुवं हर्ष उत्कलं यथा स्यात्तथा आकलयन्ती वर्धयन्ती पक्षे कुमुदानां समूहं विकासयन्ती वृत्ति क्षणवामुत्सवदायिनी पो रात्रि अवन् प्रतिपालयन् स सुधांशुसनाभिः चन्द्रसमानोऽभिरराज शुशुभे ॥६॥ सकलं सकलङ्कमात्मनोऽपहरन् मानहरो हरद्विषः । समवाक् समवाप योगिभिः प्रतिपत्ति प्रतिपत्तितिक्षितः ॥६॥
सकलमित्यादि-हरद्विषः कामदेवस्य मानहरः पराजयकारकः प्रतिपदा भेवविज्ञानदृष्टया तितिक्षितः स्वीकृतः स समवाक् इष्टानिष्टयोस्तुल्यवचनः सन् आत्मनः सकलं कलङ्क दोषसमूहं अपहरन योगिभिः साधुजनैः प्रतिपत्ति विश्वासयोग्यतां समवाप प्राप्तवान् इत्यर्थः ॥६८॥ चक्रिस्त्रीन्दुसुभद्रयापितसमावेशा सुशेषावती
ब्रामोदेशितमेषितं सुमतिभिस्तप्त्वा समुग्रं सतो । बोषायात्र कलत्रतेति किल संसिद्धः समृद्धोकभूः ।
संविघ्नच्युतमच्युतेन्द्रविभवं सल्लोचना चान्वभूत् ।।६९॥ चक्रीत्यादि-सती सल्लोचना च पुनः चक्रिणः स्त्रीषु इन्दुरूपा सर्वप्रधाना या सुभद्रा नाम पट्टराज्ञो तया अपित: समादेशः प्रशंसनीयमाज्ञापनं यस्यै सा सुशेषावती शुभाशीर्षारिणी, ब्राह्मी नामार्या तया देशितं सुमतिभिर्बुद्धिमद्भिः एषितं प्रशस्तं समुग्न
म्लान करती है) जो को मुवं-पृथिवीपर हर्षको अत्यधिक मात्रामें बढ़ाती है (पक्ष में कुमुदसमूहको अच्छी तरह विकसित करती है) तथा क्षणदा-उत्सवको देने वाली है, ऐसी अपनी वृत्ति-प्रवृत्ति की (पक्षमें रात्रिकी) स्वकीय कलाओंमें अवन्-रक्षा करनेवाले वे जयकुमार चन्द्रमाके समान अत्यधिक सुशोभित हो रहे थे ॥६७॥
अर्थ-जो आत्माके समस्त दोषसमूहको दूर कर रहे हैं, जो कामदेवके अहंकारको नष्ट करनेवाले हैं, जो इष्ट-अनिष्टके प्रसङ्गमें समभाषी है तथा तितिक्षा-क्षमा गुणसे युक्त हैं अथवा प्रतिपत्तितिक्षितः-भेदविज्ञानकी दृष्टिसे स्वीकृत हैं, ऐसे वे जयकुमार मुनि योगियोंके द्वारा प्रतिपद्-पद पदपर प्रतिपत्तिसन्मानको अथवा विश्वास योग्यताको प्राप्त हुए थे ॥६॥ ___ अर्थ-चक्रवर्तीकी पट्टराज्ञी सुभद्राने जिसे तप करनेकी आज्ञा दी थी तथा जो वृद्धजनोंके आशीर्वादसे सहित थी, ऐसी सती सुलोचनाने ब्राह्मो-आर्याके द्वारा उपदिष्ट तथा योगीजनोंके द्वारा अभिलषित उग्र तप कर विघ्नरहित अच्युतेन्द्रके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org