________________
१२७५
६०-६१ ]
अष्टाविंशतितमः सर्गः स पूरणाय प्राणायामसमये पूरणास्यकर्मकरणाय वाञ्छन् पुनः घटकं कुम्भकनाम क्रियांच वान्छन् ततः पुनः मोक्षस्य रोचननाम कर्मण उपसंग्रही सन् वनस्थानं एकान्तदेशम् अभितः संमुखो ज्ञानी बभूव । तथात्मनो घटकं स्वकीयं कुम्भं जलपात्रं प्राप्य पूरणाय संभरणाय वाच्छन् सन् वनस्थानं जलप्रवेशमभिसंमुखं स ज्ञः विवेकवानभूत् ॥५९॥
आत्मानमभ्युपेतः सन् गत्वाहमिति साम्प्रतम् ।
सम्प्राप वर्णनातीतं संवित्तत्त्वं समन्ततः ॥६०॥ आत्मानमित्यादि-अहमिति गत्वा अहंप्रत्ययं समुपेत्य आत्मानमभ्युपेतः सन् वर्णनातीतं वर्णनया रहितं संवित्तत्वं संवेदनं साम्प्रतं संप्राप। अथवा माद् अकारात् समारभ्य हमिति हकारपर्यन्तं गत्वा मानमभ्युपेतः सन् जनः साम्प्रतं वर्णरक्षरः अतीतं रहितं न भवतीति वर्णनातीतं अक्षरात्मकं संवित्तत्वं सम्यक् पाण्डित्यं समन्ततः संप्रापेत्यर्थः ॥६०॥
विषोरमृतमासाथ सन्तापं त्यजतोऽर्कतः ।
पूरणाय प्रभातं च सन्ध्यानन्दीक्षितधियः ॥६॥ विषो रित्यादि-विधोः चन्द्रात् माम बामस्वरात् अमृतं नाम प्राणायामवायुमासाथ गृहीत्वा पुनरर्कतः सूर्यनामकबक्षिणस्वरात् संतापं रेचनवायु त्यजतस्तस्य बीक्षितेषु वीतरागिषु साषष श्रीः शोभा यस्य तस्य जयकुमारस्य प्रभातमेव प्रातःकाल
खींचनेकी क्रियाको इच्छा करते हुए तथा घटक-पवनको भीतर रोकने वाली कुम्भक क्रियाको चाहते हुए प्रमोक्ष-पवनके छोड़ने रूप रेचक क्रियाको इच्छा करते हुए वनस्थान-एकान्त स्थानके इच्छुक हुए थे। ___ अर्थान्तर जैसे कोई पुरुष अपना जलपात्र लेकर उसे भरनेके लिये वनस्थान-जल प्रदेश-जलाशयकी ओर जाता है उसी प्रकार ॥५९||
अर्थ-'मैं हूँ इस प्रकारके अहंप्रत्ययको प्राप्त कर आत्माको प्राप्त हुए जयकुमारने सब ओरसे अवर्णनीय संवित्तत्त्वको इस समय अच्छी तरह प्राप्त किया था। अथवा आत-अकारसे लेकर हमिति-गत्वा-ह पर्यन्तके समस्त अक्षरोंके मान-प्रमाणको प्राप्त कर वर्णनातीतं-अक्षरोंसे सहित संवित्तत्त्व-समीचीन पाण्डित्यको प्राप्त किया था ॥६०॥
अर्थ-विषोः-चन्द्रनामक वाम स्वरसे अमृत-अमृत नामक प्राणायाम वायुको ग्रहण कर अर्कत:-सूर्यनामक दक्षिण स्वरसे संतापं-रेचन वायुको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org