________________
४९-५०]
अष्टाविंशतितमः सर्गः
१२६९
उदयाय शुभचन्द्रता शोभनचन्द्रमस्त्वन् आसीत् । अथवा योगतत्त्वस्य ध्यानवस्तुनः समग्रत्वभाक् परिपूर्णताकारकस्तस्मात् सर्वतोऽमुष्य ज्ञानार्णवनामकस्य ग्रन्थस्योदयाय शुभचन्द्रनाम धारकतासीत् । समुद्रस्य च वृद्धिकरश्चन्द्रो भवतीति तद्वदयं ज्ञानस्य वृद्धिकरोऽभूत्, ध्यानतत्त्वस्य परिज्ञायकत्वादिति ॥४८॥
सुरतोचितचेष्टस्य नरतासुगुणस्थितिः ।
समुल्लखनभाजोऽपि विनयाचारधारिणः ।।४९।। सुरतोचितेत्यादि-सुरतोचितचेष्टस्य मैथुनयोग्यचेष्टावतः सुगुणस्थिति: नरता रतेन स्त्रीप्रसङ्गेन रहितता इति विरोधः,तस्मात् सुरतोचितचेष्टस्य नाम देवत्वयोग्यचेष्टावतः अमुष्य नरता मनुष्यजन्मता सुगुणस्थितिः उत्तमगुणानां भूमिः अभूत् इति परिहारः। समुल्लङ्घनभाज उद्दण्डतावतोऽपि विनयाचारधारिणः नम्रतायुक्तस्येति विरोधः , तस्मात् समुल्लङ्घनभाजः सहर्षानशनकारिण एवं कृत्वा परिहारः ॥४९।।
सुमता स्वीकृता तेनासुमताप्यधुना पुनः ।
कुलता सुलता येनामानि मानि जनुः कृतम् ॥५०॥ सुलतेत्यादि-तेन जयकुमारेण कुलता कुत्सिता वल्लरी च सुलता स्वीकृता तथा सुमता पुष्पता एवम् असुमताऽऽपि स्वीकृता जनुः स्वजन्म मानि मानवत् तथा चामानि
माध्यमसे घातिया कर्मोंका क्षयकर अपने ज्ञानरूप सागरको विस्तृत किया था ॥४८॥
अर्थ-सुरत-संभोगके योग्य चेष्टासे युक्त जयकुमारकी उत्तम गुणोंमें जो स्थिति थी, वह नरता-संभोगसे रहित थी,यह विरोध है । परिहार इस प्रकार हैसुरता-देवत्वके योग्य चेष्टासे युक्त जयकुमारमें नरतासुगुणस्थिति-मनुष्यत्वके योग्य उत्तम गुणोंकी स्थिति थी। सुरत, सुरता-और नरत, नरता-शब्दोंपर दृष्टि देनेसे विरोधका परिहार सरलतासे हो जाता है। इसी प्रकार जयकुमार समुल्लङ्घनभाक्-उद्दण्ड चेष्टा वाले होकर भी विनयाचार-नम्रतापूर्ण व्यवहारके धारक थे, यह विरोध है । परिहार इस प्रकार है कि वे समुद्-लङ्घनभाक्हर्षसहित उपवाससे सहित थे तथा विनयाचारके धारक-नम्र व्यवहारसे युक्त थे ॥४९॥
अर्थ-उन जयकुमारने कुलता-कुत्सित लताको सुलता-उत्तम लता और सुमता-पुष्पताको असुमता-अपुष्पता, स्वीकृत किया तथा मानि-मानयुक्त अपने जन्मको अमानि-मान रहित किया, इस प्रकार सर्वत्र विरोध है । उसका परिहार यह है-जिन जयकुमारने कुलता-कुलीनताको सुलता-(सुरता) देतवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org