________________
४२-४३ ]
सप्तविंशतितमः सर्गः
१२३५
पर इत्यादि — गेही जनो मृत्स्नायाः स्निग्धाया मृत्तिकाया अतिशयेनाङ्गं सम्मबर्य संस्नाति स्नानं करोति यतस्तस्य पार्श्वे परः समुत्कृष्टः परागः स्नानीयं रजः सम्भवति, प्रयागो नाम तीर्थदेशश्च प्रकृतः प्रसङ्गप्राप्तो भवति, शरीरे च तस्य हीति नियमेनाधुना मे सौवण्यं सुष्ठुवर्णत्वमायातु भवेदित्येष सहज एवानुरागोऽपि स्फुरन् वर्तते । ततः स्नानप्रक्रमो युक्त एव ॥ ४१॥
ब्रूयां
सदेह देहं मलमूत्र गेहं तद्योगयुक्त्या निवहेदपांशु
सुरामत्रमिवापदेऽहम् । स्रवत्स्वेदनिपातिपांशु ॥ ४२ ॥
याति
सदेहेत्यादि - अहमिह देहमिदं यत्सदैव मलमूत्रयोर्गेहं गृहं तत् सुराया मद्यधाराया अमत्रं पात्रमिव केवलमापदे विक्षिप्ततारूपायें विपदे ब्रूयां वदेयम् । यश्च यतिः स इदं देहं स्रवति समुद्भवति स्वेदे श्रमजले निपाती समापतनशोलः पांशुर्यत्र तत्तथाभूतं तत एवापांशु अपगता अंशवः किरणा यस्मात्तथाभूतं निष्प्रभमित्यर्थः, योगस्य ध्यानस्य युक्त्या प्रयोगेण योगे वा युक्त्या निवहेत्, स्नानमकृत्वैवेति शेषः । अनुप्रासोऽलंकारः ॥। ४२ ।। मृष्टाशनत्रं रुचिवित्कलत्रन्यस्तं समासाद्य तमाममत्रम् । सुविष्टरे स्पष्टतयोपविष्टः सहात्ति मित्रैः सदनेशशिष्टः ||४३||
मृष्टाशनत्रमित्यादि - सदनेशः शिष्टी गृहस्थसज्जनः स सृष्टं मनोऽभिलषित मशनं त्रायते यत्र तत् तथा रुचि वेत्ति समनुजानाति यत्तन कलत्रेण भार्यया न्यस्तं `समानीय दत्त यदत्रं भोजनपात्रं तत्समादायतमाम् उपादाय सुविष्टरे मनोभिलषितासने स्पष्टतयोपविष्टामित्रैः सह सम्भूयात्ति समश्नाति । अनुप्रासोऽलंकारः ॥४३॥
अर्थ-यतश्च गृहस्थके पास स्नान के समय काम आने वाला सुगन्धित रज है, स्नानके योग्य प्रयाग नामका उत्तम क्षेत्र है, शरीरमें स्वाभाविक अनुराग है और इस समय मेरे शरीर में सुन्दरता आवे ऐसी इच्छा है, अतः वह उत्तम मिट्टी से शरीरका मर्दन कर स्नान करता है || ४१ ॥
अर्थ- - इस जगत् में मैं जिस शरीरको मलमूत्रका घर तथा मदिराके पात्र के समान विपत्तिका कारण कहता हूँ, झरते हुए पसीनाके साथ जिसकी धूलि निकल रही है, ऐसे अपांशु-निष्प्रभ शरीरको योगी ध्यानकी योजनासे धारण करते हैं - बिना स्नानके ही उसे जीवनपर्यन्त धारण करते हैं ॥ ४२॥
अर्थ – गृहस्थ सज्जन, मनोभिलषित भोजनसे युक्त और रुचिको जानने वाली स्त्रीके द्वारा सामने रखे भोजनपात्रको लेकर उत्तम आसन पर आरूढ मित्रोंके साथ भोजन करता है ||४३||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org