________________
११८६ जयोदय-महाकाव्यम्
[ ३२-३४ सुभटाः शुभतारतम्यतः प्रकृतं पश्यत साम्प्रतं यतः। प्रभवत्सु भवत्सु सम्भवेत् सुदृढं स्तम्भगसौधवत् भवे ||३२॥ __सुभटा इत्यादि-भो सुभटाः ! यूयं साम्प्रतं शुभस्य तारतम्यतः प्रकृतं राज्यं पश्यत यतो भवत्सु प्रभवत्सु समर्थेषु भवेऽस्मिन् संसारे स्तम्भगसौषवत् प्रकृतं राज्यं सुदृढं सम्भवेत् । अनुप्रासोऽलंकारः ॥३२॥
इति वः प्रतिवर्मयुक्तये परिगन्तास्म्यहमत्र मुक्तये । विनतोऽस्मि पुरापयुक्तये हनुमन्यध्वमबन्धयुक्तये ॥३३॥
इति व इत्यादि-इत्येवंरूपतो वो युष्माकं वर्म वर्म प्रतिवर्म स्वस्वकर्तव्यानुकूलं युक्तये स्वयं चात्र मुक्तयेऽहं परिगन्तास्मि विनिवेदयिता भवामि । तत एव पुनः पुरा पूर्वकाले या काचिदपयुक्तिर्माता मत्तोऽनुचिता वार्ताऽभूत् तस्य विनतोऽस्मि क्षमाप्रार्थी भवामि यूयमतोऽत्राबन्धस्य युक्तये बन्धविच्छित्तयेऽनुमन्यध्वमनुमतिप्रदानं कुरुध्वं होति निश्चयेन ॥३३॥
इति तन्मितितत्त्ववद्वचः परिपीचाऽरिपिपत्रवन्न च । किमु तत्र सभाजने पुनः स्थितिरन्यैव बभूव वस्तुनः ॥३४॥
इतीत्यादि-इति पूर्वोक्तरूपेण तस्य जयकुमारस्य मितितत्त्ववद् गार्हस्थ्यजीवनसमाप्तिरूपं वचोऽरिपिपत्रवत् निरक्षरसमाचारवत् परिपोयानुभूय तत्र सभाजने पुनवस्तुनः स्थितिश्चान्येवाऽवाक्परिणमनरूपा किमु न बभूवापि त्वभूदिति काकूक्तिरर्यात् किंचित्कालं सर्वेऽपि तूष्णों जाताः । अनुप्रासश्चालंकारः ॥३४॥
अर्थ-सैनिकोंको संबोधित करते हुए कहा कि हे सुभटों! अब आप लोग इस राज्यको अपने शुभ भावोंके तारतम्यसे इस प्रकार देखें कि जिससे आप लोगोंके समर्थ रहते हुए यह गज्य उत्तम स्तम्भों पर स्थित प्रासाद-महलके समान सुदृढ़ रह सके ॥३२।। __अर्थ-निवर्तमान राजा जयकुमारने कहा कि आप लोग अपने अपने कर्तव्य पालनकी योजनाके लिये तत्पर रहें। मैं यहाँ मुक्ति प्राप्तिके लिये प्रयत्नशील हूँ । पूर्वावस्था-राज्य संचालनके समय यदि मुझसे कुछ अनुचित बात हुई तो मैं उसके लिये विनम्र हूँ, क्षमा प्रार्थी हूँ। आप मुझे अबन्धयुक्ति-बन्धरहित अवस्था प्राप्त करनेके लिये अनुमति प्रदान करें ॥३३॥
अर्थ-इस प्रकार जयकुमारके गार्हस्थ्यनिवृत्तिपरक वचनको मूक समाचारके समान पीकर-सुनकर सभाजनोंमें क्या वस्तुकी स्थिति अन्य रूप नहीं हो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org