SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ८८] पञ्चविंशतितमः सर्गः ११७३ जनता चानिष्टामायति भविष्यन्तं कालं न प्रसरताच्च तथात्मनां कुटुम्बिजनानामुत्सवो भातु इति । एतस्य चक्रबन्धस्य प्रत्यराग्रामरैर्जयसंभावना (सद्भावना) इति सर्गविषयनिर्देशः कृतो भवति ।।८७॥ श्रीमान् श्रेष्ठिचतुर्भुजः स सुषुवे भूरामरोपाह्वयं वाणीभूषणणिनं घृतवरी देवी च यं धीचयम् । 'ज्ञानानन्दपदानुयायिनि गतः सर्गो निसर्गोज्ज्वलस्तत्प्रोक्तेऽत्र जयोदये सुललितो बाणाक्षिभृत्सम्बलः ॥८॥ विरक्तहृदय हो सकू, जनता भी भविष्य में अनिष्टको प्राप्त न हो और हमारे कुटुम्बी जनोंमें उत्सवकी वृद्धि होती रहे ।।८७।। इति वाणीभूषणब्रह्मचारिपं० भूरामलशास्त्रिविरचिते सुलोचना स्वयंवरापरनामजयोदये महाकाव्ये जयकुमारवैराग्यभावनाप्ररूपकः पञ्चविंशतितमः सर्गः समाप्तः॥ १. ज्ञानानन्दयोः पदमनुयाति, वर्णयति तस्मिन् । जयोदयस्य विशेषणम् ॥ २. पञ्चविंशतितमः । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002757
Book TitleJayodaya Mahakavya Uttararnsh
Original Sutra AuthorN/A
AuthorBhuramal Shastri
PublisherDigambar Jain Samiti evam Sakal Digambar Jain Samaj
Publication Year1994
Total Pages690
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy