________________
जयोदय-महाकाव्यम्
[ ८६-८७ गाम हृदि स्वचेतसि भवो जन्मभोगः स्त्रीसंपर्कादिर्वपुः शरीरं तेष्वेतेषु निःस्पृहो वाञ्छारहितो यतस्ततोऽहो विचारविमर्शे । यमकोऽलंकारः ॥८५॥
य उपश्रुति निर्वृतिश्रिया कृतसंकेत इवाथ भूपियाम् । विजनं हि जनकनायकः सहसैवाभिललाष चायकः ॥८६॥ ____य उपश्रुतीत्यादि-योऽथ पियां विचारशक्तीनां भूः स्थानं तथा जनानामेका प्रसिखो नायकोऽभिनेता जयकुमारश्चास्य चन्द्रमस इवाय एवायकः शुभावहो विधिर्यस्य स. चन्द्र इवाहावकः स श्रुतेः कर्णस्य समीपमुपश्रुति निर्वृतिश्रिया मुक्तिलक्षम्याऽऽगत्य कृतः संकेतः समस्यालेशो यस्मै स इव सहसाऽकस्मादेव हि विजनं निर्जनं वनमभिललाष वाञ्छितवानित्युत्प्रेक्षालंकारः ।।८६॥
जन्मातङ्कजरादितः स भयभूच्चिन्तामथागाच्छ्रभा यत्नोद्वाह्यमिमं तु राज्यभरकं स्थाने समाने ध्रुवम् । सद्भयामहमत्र कुत्र भवतो निक्षिप्य निर्यन्मना
नानिष्टां जनताऽऽयति प्रसरताद् भातृत्सवश्चात्मनाम् ॥८७७ जन्मेत्यादि-अथ जन्म चातङ्कश्च जरा चादी येषां दुःखानां तेभ्यस्ततो भयभृत्. सतर्कः स जयकुमारः शुभामेतां चिन्तामगात् कृतवान् यत्किलेवं राज्यस्य भर एव भरकस्तं कीदृशं तं यत्नेनोद्वाा प्रयत्नपूर्वकमेव वहनयोग्यं तमहमत्र कुत्र समाने मम तुल्य एव स्थाने ध्रुवं सदाकालं यावन्निक्षिप्य भवतोऽस्मात् संसारान्नियन्मना विनिर्वृत्तचित्तस्सम्भूयां
प्रकट करने वाली उत्तम सद्विचार मालाको हृदयमें प्राप्त हुए।
भावार्थ-पूर्वोक्त प्रकारसे उन्होंने अपने हृदयमें चिन्तन कर संसार, शरीर और भोगोंसे उदासीनता प्राप्त की ॥८५॥ ___ अर्थ-तदनन्तर जो विचारशक्तियोंके स्थान थे, जनसमूहके अद्वितीय नायक थे तथा च-चन्द्रमाके समान आयक-शुभ भाग्यको धारण करनेवाले थे, ऐसे जयकुमारने अकस्मात् हो निर्जन वनमें जानेकी अभिलाषा की । इससे ऐसा जान पड़ता था मानों मुक्तिरूपी लक्ष्मीने कानके पास आकर मिलनेका संकेत ही कर दिया हो ।।८६।।
अर्थ-तदनन्तर जन्म, रोग तथा जरा आदिसे भयको धारण करनेवाले जयकुमारने यह शुभ विचार किया कि मैं प्रयत्नपूर्वक धारण करने योग्य इस राज्यभारको अपने तुल्य किस स्थान पर-किस व्यक्तिको सौंपकर संसारसे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org