________________
जयोदय-महाकाव्यम्
८१-८२ _स्मरेत्यादि-अद्यावधि मया स्मरस्य शरासं धनुस्तस्य रसा भूःस्थानमाशयो मनस्तद्वत्ता कामवासनायुक्ततैवान्विता स्वीकृताऽतो नियमिता परिमितगामिता वमिता परित्यक्ता, भ्रमिता किलेतस्ततो भ्रमणशीलतैव मिताङ्गीकृता जडतया निर्विचारवृत्त्या, किन्तु तयापि चिन्तयाऽधुना कि साध्यम् ? गतसर्पस्य घृष्टिचिन्तनरूपयाऽधुनापि पुना रयाच्छिवं कल्याणं समये गच्छामीति । अनुप्रासोऽलंकारः ॥८॥ अधम ! यौवनमाप लयाधिति बहुमयौ वन एव मता स्थितिः । क्षण इतो मृदुहारमणोभृतः स खलु हा रमणीसदसोऽप्यतः ॥८१॥ ____ अधमेत्यादि-हे अधम ! अधुना यौवनं तारुण्यमपि लयाश्रितिमाप विनाशं जगामातः खलु मृदुहारभूतः सुललितमणिमयकण्ठिकायुक्तस्य रमणीनां युवतीनां सबसः समाजस्य क्षणोऽपि समयोऽपीतो व्यतीतः, हेति खेद एवंतद् । अतोऽधुना तु पुनर्बहवो मयवो मृगा यस्मिस्तस्मिन् बने कानन एव स्थितिनिवासो मता वृद्धैरनुमतास्ति । 'मयुमृगे किन्नरे स्यात्' इति विश्वलोचने। यमकालंकारः ।।८१॥ अखिलमेव तु वस्तु पुरःस्फुरन्निजनिजोचितधर्मधुरन्धरम् । अहह धर्ममृतेऽति पुमानतिविकलितः खलु जीवितुमिच्छति ॥८२॥ __ अखिलमित्यादि-तु पुनरखिलमेव वस्तु पदार्थसमूहः पुरः स्फुरन् प्रत्यक्षं दृश्यमानो यो निजनिजस्योचितो योग्यो धर्मः स्वभावस्तस्य धुरन्धरं धारकं शोभते किन्त्वतिविकलितो व्याकुलत्वं प्राप्तः पुरुषो धर्ममृतेऽपि स्वस्वभावमन्तरेणापि खलु निश्चयेन जीवितुमिच्छत्यभिलषति । अहहेति खेरे ॥८२॥
अर्थ-मैंने मनको कामवासनाका आश्रय बनाया, परिमितता-भोगोपभोगको सीमाका परित्याग किया और जडता-अज्ञानके कारण भ्रमिता-भ्रमणशीलताको स्वीकृत किया, परन्तु अब चिन्तासे क्या साध्य है ? क्या चिन्तासे मैं शीघ्र ही कल्याणको प्राप्त हो सकता हूँ ? अर्थात् नहीं ॥८॥
अर्थ-हे अधम ! यौवन विनाशको प्राप्त हो गया और मणिमय कोमल कण्ठिकाओंसे युक्त स्त्रीसमूहका भी समय निकल चुका है, अतः अब अनेक मृगोंसे युक्त वनमें निवास करना ही वृद्ध जनोंने स्वीकृत किया है ।।८१॥ ____ अर्थ-संसारके समस्त पदार्थ आगे देदीप्यमान-अनुभवमें आने वाले अपने अपने योग्य धर्मको धारण करते हुए शोभायमान हैं, परन्तु अत्यन्त विकलताविह्वलताको प्राप्त हुआ पुरुष खेद है कि धर्मके बिना ही जीवित रहनेकी इच्छा करता है ।।८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org