________________
६८-६९ ]
पञ्चविंशतितमः सर्गः
११६५
वसतस्ते किन्नाम विपदास्ति, नैवास्ति । विलसन्मतेः प्रस्फुटबुद्धेर्गारुडिनो भुजगभुक्तं सर्पदष्टमपीति किमुत विषायते विषविकाराय भवति ? नैव भवतीति काकुपूर्वो दृष्टान्तः ॥९७॥
भुवि वृथा सुकृतं च कृतं भवेद्भविजनस्य तरामविवेकतः । अनयनस्य वटोवलनं पुनः कवलितं च शकृत्करिणा ततः ॥ ६८ ॥
भुवीत्यादि - भुवि किलास्यां धरायां भविजनस्य जन्मवतोऽविवेकतो निर्विचारभावेन कृतं सुकृतं पुण्यं कर्मापि कृतं वृथा निष्फलं भवेत्तरां यथाऽनयनस्यान्धस्य वटीवलनं रज्जू'सम्पादनमपि ततोऽन्यतः पुनः शकृत्करिणा वत्सेन कवलितं ग्रासीकृतं भवतीति । 'शकृत्करिस्तु 'वत्सः स्यात्' इत्यमरकोषे । दृष्टान्तालंकारः ॥ ६८ ॥
स्नवदिहो न तथा न दशान्तरमपि तु मोहतमोहरणादरः । लसति बोधनदीप इयान् यतः विधिपतङ्गगणः पतति स्वतः ॥६९॥
स्तवदिह इत्यादिकस्यापि विवेकिनः क्वचित्कदापिदपि स्नवदिहः स्नेहो न भवति स्नेहस्तु रागस्तैलं च वा नास्ति तथा दशान्तरमपि द्वेषोऽपि यद्वा वर्तिप्रकारोऽपि नास्ति, तथापि तु पुनर्मोह एव तमोऽन्धकारस्तस्य हरणेऽपाकरण आदरो विद्यते सवैवेयानीदृशो बोधनं ज्ञानमेव दीपः सम्भवति यतः । स्वत एव विधीनां दुरितानामेव पतङ्गानां गणः पतति विनश्यति । रूपकोऽलंकारः ।। ६९ ।।
करते हुए तुझे क्या विपत्ति हो सकती है ? अर्थात् नहीं हो सकती । स्पष्ट बुद्धि वाले विषवैद्यको सर्पका दंश क्या विष रूप होता है ? अर्थात् नहीं ॥६७॥
अर्थ - पृथिवी पर मनुष्यका विवेकके बिना किया हुआ पुण्यकर्म निष्फल होता है, जैसे अन्धा मनुष्य एक ओरसे रस्सीको बटता जाता है और दूसरी ओर से बछड़ा उसे खाता जाता है । 'अन्धा बटे बछड़ा खाय' ।
अर्थ - विवेकी मनुष्यको किसी पदार्थ में न स्नेह - राग होता है और न दशान्तर - राग के विपरीत द्वेष होता है, उसको तो मोहरूप अन्धकारको दूर करनेका ही आदर होता है । ज्ञानरूप दीपक हो ऐसा है कि जिस पर कर्मरूप पतंगे स्वयं पड़ते हैं - नष्ट होते हैं ।
अर्थान्तर - किसी मनुष्यको न मोक्ष मार्ग में स्नेह-रागरूप तैल है और न संसार मार्ग में दशान्तर -द्वेष अथवा बत्ती है, फिर भी वह मोहरूपी अन्धकारको नष्ट करनेमें आदर रखता है उसका यह कार्य इस लोकोक्ति के अनुसार है कि 'न तैल है न बातो, उजियाला में रहेंगे' । अतः ज्ञानरूपी दीपकको प्रज्वलित
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org