________________
११६३
६३-६५]
पञ्चविंशतितमः सर्गः दृश्यमानेषु असमेषु विलक्षणेषु स्वतः परिचयं रचयन्ननुरागं कुर्वन् परमात्मपथे परमे हितकारके आत्मनः पथि रति नेति । अनुप्रासोऽलंकारः ॥६२॥ सपदि मन्थगुणेन गवीश्वरो यदिव दध्न उपैति नवोद्धृतम् । परमपास्य गणी सहसात्मनो रसिति रूपमवैति नवोद्धतम् ॥६३॥
सपदीत्यादि-यदिव यथा सपदि साम्प्रतं दृश्यते गवीश्वरो गोपालक: स मन्थस्य गुणेन प्रयोगेण वघ्नो नवोद्धृतं नवनीतमुपैति तथैव गुणी विवेकवान् जनः सहसा स्वसाहसेन रसिति शीघ्रमेव परं जडरूपमपास्य पुनरात्मनः स्वस्य रूपं नवोद्धृतमभूतपूर्वमुपैति तावदिति दृष्टान्तोऽलंकारः ॥६३॥ नहि विषादमियादशुभोदये नहि शुभे सुभगो मुदमानयेत् । जगति सम्प्रति सव्यतदन्ययोः किदिवान्तरमस्ति च जन्ययोः ॥६४॥
नहीत्यादि-सुभगो जनोऽशुभस्य पापस्योदये विषादं खेदं नहीयाद् गच्छेत् तथा शुभे पुण्यकर्मण उदये मुदं प्रसन्नतामपि नहि आनयेत् स्वीकुर्यात् । सम्प्रति सव्यं वामं तदन्यच्च दक्षिणं तयोर्जन्ययोतिव्ययोरङ्गयोरिव यथा जगति लोके कियदन्तरमस्ति न कियदपीति दृष्टान्तोऽलंकारः ॥६४॥
वृषलपालित आसवमश्नुते द्विजमितस्त्यजतीत्युपसंश्रुतेः । दशि तु दासिसुतौ सुदशामुभौ निगदितौ च तथैव शुभाशुभौ ॥६५॥
यह उचित और अनुचितका विचार भूल गया है । फलस्वरूप इन बाह्य विलक्षण विषयोंमें स्वयं परिचय करता हुआ रागको करता है और परमात्मपथमें-आत्महितकारी मार्गमें राग-प्रीति नहीं करता ॥२॥ ___ अर्थ-जिस प्रकार गायोंका स्वामी-गोपालक मन्थनके प्रयोग द्वारा दहीसे नवनीतको प्राप्त होता है, उसी प्रकार विवेकवान् मनुष्य अपने साहससे शीघ्र ही पर-जड़रूप पदार्थको छोड़कर आत्माके नवोद्धृत-अभूतपूर्वरूपको प्राप्त करता है ॥६३।। __ अर्थ-उत्तम मनुष्य पापकर्मके उदयमें विषादको तथा पुण्यकर्मके उदयमें हर्षको प्राप्त नहीं होता । जगत्में जैसे बायें और दाहिने भागसे उत्पन्न होनेवाले पदार्थों में कितना अन्तर होता है ? अर्थात् कुछ नहीं।
भावार्थ-शुभ और अशुभ-दोनों कर्मोंका उदय, बन्धका कारण होनेसे मोक्ष प्राप्तिमें बाधक है । ज्ञानी जीव अपने पदके अनुरूप शुभाचरण करता हुआ श्रद्धामें उसे मोक्षका साक्षात् कारण नहीं मानता ।।६४॥
७६
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org