________________
२५-२६ ]
पञ्चविंशतितमः सर्गः
११४९
गणपतीत्यादि विषयो नरो विषयमिच्छतीति विषयैषी तस्य भावस्तया विषयस्या भिलाषित्वेन हेतुना पुनरीतिचणो विपत्तिसहनसमर्थो भवन् विपदां भरं समूहमपि न गणयतितस्याप्युपेक्षां करोति । यथा शलभः पतङ्गोऽसूनां प्राणानां हतिविनाशो यत्र तासु दीपशिखा - स्वप्यरं शीघ्रमपसम्बरं निरर्गलं यथा स्यात्तथाऽऽनिपतति । दृष्टान्तोऽलंकारः ||२४|| बकुलमप्यति मौक्तिकमाक्षिपन् तिलकमप्यधुना मधुलोलुपः । कमलमेत्य पुनः शशिना धृतो मधुकरोऽतिविरौति विलक्षितः ॥२५॥
बकुलमित्यादि - मधुलोलुपो मधुकरो भ्रमरो यो बकुलमतिमुक्तकमपि तिलकमप्याक्षिपदनुभुक्तवान् पुनरपि न विश्राम्यति, किन्त्वघुनातिलोभेन कमलमेत्य गत्वा पुनस्तत्र शशिना निशाकरेण धूतो विलक्षितो विकलतां गतः सन्नतिविरोति किलेवा विषयिणां वशा ॥ २५॥
अयमहो मलिनो बलिभुग्जनः शमलमूत्रमये सुदृशः पुनः । अनुपतन्नियतः खलु घर्षणे मुदमियात् सघृणे जघनवणे ॥ २६ ॥
अयमित्यादि - अहो अयं बलिभुग्विषयलम्पटो जनो मलिनो घृणित विचारवान् स खलु घर्षण मैथुने नियतो भवन् स सुवृश: सुलोचनायाः स्त्रियः शमलं च मूत्रं च तन्मये विण्मूत्रमयेऽत एव घृणासहिते सघृणे जघनस्य व्रणे पुनर्वारं वारमनुपतन् मुदं हर्षमियाद् गच्छेदित्य हो । 'घर्षणं गजिते रते' इति विश्वलोचने । 'शमलं च मलं शकृत् ' इत्यमरकोषे । अनुप्रासोऽलंकारः ॥ २६ ॥
अर्थ - विषयी मनुष्य विषयाभिलाषी होनेके कारण विपत्तिके सहन करनेमें समर्थ होता हुआ विपदाओं के समूहको कुछ नहीं गिनता उसकी उपेक्षा कर देता है । जैसे पतंग प्राणघात करने वाली दीप- शिखाओं पर बिना किसी प्रति-बन्धके शीघ्र ही आ पड़ता है ||२४||
अर्थ - मधुका लोभी भ्रमर बकुल, अतिमुक्तक और तिलक पुष्पका उपभोग करता हुआ कमल पुष्पको प्राप्त हो चन्द्रमाके द्वारा उसमें बन्द कर दिया गया, अतः व्याकुल होता हुआ रोता है ।
भावार्थ - भ्रमर के समान विषयी मनुष्य एक को छोड़ दूसरे विषयको ग्रहण करता है और उसी तृष्णामें मृत्युको प्राप्त हो जाता है ||२५||
अर्थ - आश्चर्य की बात है कि यह घृणित विचारवाला विषयलम्पट मनुष्य मैथुन से तत्पर होता हुआ स्त्रीके मलमूत्रमय एवं घृणोत्पादक जघन छिद्र में बार-बार संसर्ग करता हुआ हर्षको प्राप्त होता है ||२६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org