________________
११४७
१८-२१]
पञ्चविंशतितमः सर्गः जगविदं सकलं हरिणाङ्गनाखुरमितेन हि तेन हि चर्मणा । सपदि वञ्चितमस्ति विहिणा नहि परंतु निमित्तमिहाङ्गिनाम् ।।१८॥
जगदित्यादि-इदमेतत्सकलं जगद् हरिणाङ्गनाखुरमितेन मृगोखुरपरिमितेन प्रसिद्धन विहिणा साधुजनजुगुप्सितेन सपदि शीघ्र वञ्चितं प्रतारितमस्ति, तु किन्तु परमन्यवस्तु इह जगति अङ्गिनां प्राणिनां निमित्तं नहि भवतीति यावत् ॥१८॥ पिशितशोणितसान्द्रमिह स्त्रिया वपुरहो लुलितं सुखसाक्रिया। भवति नस्तवदन्ति निशम्यतां पशव एवमिहास्ति न रम्यता ॥१९॥ अपि तु पूतिपरं वनितावणं यवसृगामिषकोकशयन्त्रणम् । कृमिषु तत्र लगत्सु किमन्तरं ननु वदन्तु विवामधिपा अरम् ॥२०॥ मधुरसा करटस्य हि निम्बिका धनमहो दुरितस्य कविका । विडशनं हि किरे रसनन्वनं विषयतो हि तथा हृदि रञ्जनम् ॥२१॥ ___ पिशितेत्यादि-पिशितं मांसं शोणितं रुधिरं ताभ्यां सान्द्रं निबिडत्वेन पूर्ण स्त्रिया वपुश्शरीरमिह जगति लुलितं सेवितं स नोऽस्माकं सुखसारिक्रया सुखसाधनं भवति, किन्तु निशम्यतां दृश्यतां नष्टं तत् पशवः शृगालावय एवादन्ति खादन्ति तत इह रम्यता मनोहरता नास्ति । अपि तु किञ्च वनिता स्त्री पूतिपरं दुर्गन्धयुक्तं वणमस्ति यच्च असृग् रुधिरमामिषं मांस कोकशमस्थि एषां यन्त्रणास्ति यस्मिस्तत् । तत्र वनितायां वणे च कृमिषु कीटेषु लगत्सु सत्सु तयोनितावणयोः किमन्तरं को भेद इति विवामधिपा विद्वांसोऽरं शीघ्र ववन्तु कथयन्तु । करटस्य काकस्य निम्बिका निम्बफलं
हो जावे, परन्तु यह पुरुष विषयवाञ्छाओंसे संतोषको प्राप्त नहीं होता, ऐसा यह मोहरूपी विष शक्तिशाली है ॥१७॥
अर्थ-यह समस्त संसार मृगीके खुर के बराबर निन्दनीय चर्मसे शीघ्र ही ठगाया गया है, किन्तु पर पदार्थ प्राणियोंके सुखोपभोगमें निमित्त नहीं होता ॥१८॥
अर्थ-मांस और खूनसे भरा हुआ स्त्रीका शरीर सेवित होने पर हमारे सुखका साधन होता है, परन्तु नष्ट होने पर देखो उसे शृगाल आदि पशु ही खाते हैं, उसमें सुन्दरता नहीं है। स्त्री दुर्गन्धसे युक्त एक व्रण-घाव है जो कि रुधिर, मांस और हड्डियोंकी यन्त्रणासे सहित है । दोनोंमें कीड़े लगते हैं तब श्रेष्ठ ज्ञानी जन शीघ्र बतादें कि दोनोंमें अन्तर क्या है ? भेद क्या हैं ? कौएके
७५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org