________________
११४६ जयोदय-महाकाव्यम्
[१५-१७ मन इयान् प्रतिहारक एतकप्रतिहतेनटताद्वशगः स कः । भुधि जनाभ्यनुरज्जनतत्परः भवति वानर इत्यथवा नरः ॥१५॥ ___मन इत्यादि-मन इदमियान् प्रतिहारकः क्रीडनकारकोऽस्ति यत्किलेतकस्य प्रतिहतेः प्रपञ्चवृत्तेर्वशगः सन् भुवि धरायां जनानामभ्युरजने नटतात् नत्यं करोतु या स एव सको वानरः कपिरित्यथ वा नरो वा भवतीति विचारशीलानां विषयः ॥१५॥ वर्वास शाकलवैरपि पूर्यते तदुदरं दुरितं ननु दुर्मते ! । किमु वदान्यधिकाधिकलालसमहह हृद् भरितं च सहस्रशः ॥१६॥
वदसीत्यादि-हे दुर्मते ! नन्वहं पृच्छामि यदुदरं शाकस्य लवः कतिपयवासेरपि पूर्यत पूरितं भवति तदेव यदि दुरितं दुर्गतं वसि तवा पुनः सहस्रशो भरितं हृद् हवयं च पुनरधिकाधिकलालसं भवति उत्तरोत्तरात्यधिकतृष्णामुरीकरोति । तत्किम वदानीति वक्रोक्तिः ॥१६॥ अपि तु तृप्तिमियाच्छुचिरिन्धनैरथ शतैः सरितामपि सागरः । न पुनरेष पुमान् विषयाशयैरिति समञ्चति मोहमहागरः ॥१७॥ ____ अपीत्यादि-शुचिरत्र वह्न मास्ति, यथोक्त ममरकोषे-शुचिरप्पित्तमित्यादिः । अत्र जगति शुचिरग्निरिन्धनैः काष्ठशतैः, अथ च सागरः समुद्रः सरितां सवन्तीनां शतैः तृप्ति संतोषमियावपि प्राप्नुयादपि, किन्तु पुनरेष पुमान् पुरुषो विषयाशयः पञ्चेन्द्रियविषयवाञ्छाभिस्तृप्ति नेयावितीत्थं मोह एव महागरो महाविषं समञ्चति शक्तिशाली वर्तते ॥१७॥
अर्थ-मन इतना क्रीडा कराने वाला है कि इसके प्रपञ्चके वशमें हुआ मनुष्य पृथिवी पर सदा दूसरोंको आनन्दित करनेमें तत्पर रहता है, ऐसा मनुष्य वानर है या नर, कौन जाने ?
भावार्थ-जिस प्रकार मदारीके द्वारा बचाया जाने वाला वानर दूसरोंका मनोरंजन करता है, उसी प्रकार मनरूपी मदारीके द्वारा प्रेरित हुआ मनुष्य स्त्री-पुत्र आदि दूसरोंको प्रसन्न करने तत्पर रहता है ।।१५।। __ अर्थ-हे दुर्बुद्धे ! जो पेट शाकके टुकड़ोंसे भी भर जाता है उसे तो तूं दुरित-दुष्ट या पापी कहता है, पर जो हृदय-मन हजारों बार भरे जाने पर भी उत्तरोत्तर अधिक लालसा युक्त रहता है, उसे क्या कहूँ ? ॥१६॥
अर्थ-अग्नि ईन्धनसे और समुद्र सैकड़ों नदियोंसे भले ही संतोषको प्राप्त
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org