________________
१३६-१३७]
चतुर्विशः सर्गः ख्रसमाने प्रस्खलिते सति कामिने रमणोऽतिप्रियो यो द्वीपस्तस्य प्रतीपः प्रतिस्पर्धी स्तन उरोजभागः सद्योऽप्यभ्युदियाय । अतः पुनर्वलिभिस्त्रिभङ्गीभिर्बद्धोऽनुनिबद्धो योऽसौ नाभिकुहरस्तुण्डिकाप्रदेशः स कल्लोलितावर्तवत् सतरङ्गभ्रमणवद् व्यक्तोऽभूत् । उपमालंकारः ॥१३५॥ नावं टङ्कमिवाशनिप्रतिकृती लेभे वचस्तद्धृदि
हावादीहमनाउन तत्परिणति प्रापोषरे बीजवत् । तस्याः किञ्च मनोरथोन्नतगिरि भेत्तुं वचोवज्रराट्
श्रीस्तम्बरमपत्तनेश्वरमुखादेवं पुननिर्ययौ ॥१३६॥ नाङ्कमित्यादि-उपयुक्तं देवताया वचस्तस्य जयकुमारस्य हृदि अशनेर्वज्रस्य प्रतिकृतौ टङ्कमिव ग्रावदारणास्त्रवन्नाङ्क स्थान लेभे समाप । तथा तस्या हावादि चेह जयकुमारस्य हृदि ऊपरे क्षेत्रे बीजवत्तत्परिणति परिणमनं न प्राप किञ्चिदपि कतु न शशाक । किंच प्रत्युत तस्या देवताया मनोरथ एवोन्नतो गिरिः शिखरी तं भेतु श्रीस्तम्बे. रमपत्तनस्य हस्तिनागपुरस्य व ईश्वरः सोमसुतस्तस्य मुखाव् वच एव वज्रराट् स एवं पुननिर्ययो । उपमामुख्योऽलंकारः ॥१३६॥
रसहितं नवनीतमगान्मनो वचनचक्रमभूत् कटुतक्रवत् । किलकिलाटववङ्गगतं नु ते किमु न पश्यसि गोरससारिके !॥१३७॥
रसहितमित्यादि-हे गोरससारिके ! वाच आनन्दवेदिके ! गोपिके च वा त्वं किमु न पश्यसि ते रस एव शृङ्गार एव हितं यस्य तदथवा रकारेण वह्निना सहितं मनो नवनीतं
मनुष्यके क्रीड़ाद्वीपके समान स्तन प्रकट हुआ और इसके पश्चात् लहरोंसे युक्त भंवरके समान त्रिवलियोंसे युक्त नाभिरूप गर्त प्रकट हुआ ॥१३५।।
अर्थ-जिस प्रकार वज्रकी प्रतिमा पर पत्थर तोड़ने वाली टॉकी स्थान नहीं पाती है उसी प्रकार देवताके वचन जयकुमारके हृदयमें स्थानको नहीं प्राप्त कर सके और जिस प्रकार ऊषर भूमिमें बीज अंकुरादिरूप परिणतिको प्राप्त नहीं होते उसी प्रकार उसके हावभाव आदि भी जयकुमारके हृदयमें कुछ भी परिणमन नहीं कर सके। पश्चात् उसके मनोरथरूपी उन्नत पर्वतको भेदनेके लिये हस्तिनानपुरके स्वामी जयकुमारके मुखसे इस प्रकारका वचनरूपी श्रेष्ठ वज्र प्रकट हुआ ॥१३६॥
अर्थ-हे गोरससारिके ! वचनसम्बन्धी आनन्दका अनुभव करने वाली ! अथवा हे गोपिके ! रसहित-शृङ्गारसहित तुम्हारा मनरूपी नवनीत तो र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org