________________
१३०-१३२]
चतुर्विंशः सर्गः दशसंख्यात्वं चास्तु, नो चेवन्यथा पुनः शून्यतयाऽवस्तु अस्मि मरणं गच्छामीति ॥१२९॥
समभूर्मम भूतिरात्मनः प्रभवेन्नेति भुवस्तले पुनः । भवतां भवतादसौ रुचिः स्विहिंसावशवर्तिनां शुचिः ॥१३०॥ समभूरित्यादि-अस्मिन् भुवस्तले पुनर्ममात्मनो भूतिर्भस्मभावो न प्रभवेदिति भवताहिंसावशवर्तिनां शुचिः पवित्ररूपा रुचिरसौ समभूः सर्वत्र समर्शिका सा स्विदवश्यमेव भवतात् समस्तु । अनुप्रासोऽलंकारः ॥१३०॥ निजः परो वेति न वेत्ति सत्तम उवेत्युतस्वित्कतमेषु हत्तमः । स्वमेव विश्वं वदतेऽधुना नमः समस्तु तस्मै समशिने मम ॥१३१॥
निज इत्यादि-सत्तमः सज्जनोत्तमो भवादृशः सोऽयं निजोऽयं वा पर इति न वेत्ति विकल्पयति । उतस्वित् किन्तु एतत्तु हृदश्चित्तस्य तमोऽन्धकारः कतमेषु क्षुद्रेषु जनेदेति सम्भवति । मम तु स्वं विश्वं विश्वं वा स्वं वदते तस्मै समशिनेऽधुना नमः समस्तु । अत्राप्यनुप्रासः॥१३१॥ तनुरेषा परिशेषात् सदावदाता न धीमतां किमु चित् ।। तारुण्ये कारुण्यं विधेहि सुविधे! निधेहि तत्र रुचिम ॥१३२॥
तनुरेषेत्यादि-हे सुविधे ! पुण्यात्मन् ! एषा तनुरपि परिशेषान्न्यायात् परोपकारकरणादेव सदावदाता निर्दोषा भवतीति धीमतां विचारकारिणामपि चिद् विचारधारा किमु नास्ति ? किन्त्वस्त्येवेति तारुण्ये यौवने कारुण्यं करुणाबुद्धि विधेहि, यौवनं व्यर्थ मा कुरु रुचि निधेहि तत्रेति । वक्रोक्तिरलंकारः ॥१३२॥
अर्थ-इस पृथिवी तलपर मेरी भस्म न हो अर्थात् मेरी मृत्यु न हो, अतः अहिंसा धर्मके वशवर्ती आपकी समर्शिका पवित्र रुचि हो-मेरी प्रार्थना पर आपकी रुचि-अभिलाषा प्रकट हो ॥१३०॥ ___ अर्थ-आप जैसे सज्जनोत्तम यह मेरा है यह दूसरा है ऐसा विकल्प नहीं करते किन्तु हृदयका यह अन्धकार कितने ही क्षुद्र पुरुषोंमें होता है। आप तो अपनेको विश्व और विश्वको अपना कहते हैं, अतः समदर्शी हैं आपके लिये मेरा नमस्कार हो ॥१३१॥
अर्थ-हे पुण्यात्मन् ! परिशेष न्यायसे यह शरीर भी परोपकार करनेसे ही सदा निर्दोष होता है, क्या यह विचारवान् मनुष्योंकी विचारधारा नहीं है ? अर्थात् अवश्य है, अतः यौवन पर दया करो, उसे व्यर्थ मत जाने दो, उस पर रुचि करो ॥१३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org