________________
९५-९७] चतुर्विशः सर्गः
११२३ त्वदीयपादाम्बुजराजभाजां भुवां भवन्तीह महःसमाजाः । सुमानि सम्प्राप्य सुगन्धिमन्ति सौगन्ध्यमारान्नुशयं नयन्ति ॥९५।।
त्वदीयेत्यादि-हे सर्वज्ञ ! त्वदीयपादावेवाम्बुजराजौ भजन्ति सेवन्ते यास्तासां भुवां त्वच्चरणसम्पकिंतभूमीनामपि किलेह महसामुत्सवानां समाजाः समूहा भवन्ति यथा किल सुगन्धिमन्ति सुमानि पुष्पाणि तानि सम्प्राप्य गत्वा नुमनुष्यस्य शयं हस्तमारादेव सौगन्ध्यं नयन्तीति दृष्टान्तः ॥१५॥ नरोत्तमः प्रार्थयितेति नाथमनाकुलोऽभूदनवद्यगाथः । स्वर्गश्रियोऽपाङ्गशरौघलक्षः संसिद्धिसन्देशपुनीतपक्षः ॥९६॥
नरोत्तम इत्यादि-अनाकुलो व्याकुलतारहितोऽनवद्या निर्दोषा भगवत्स्तुतिमया गाथा वाचो यस्य स जयकुमार इत्युक्तप्रकारेण नाथं त्रिलोकपतिमहन्तं प्रार्थयिता सा स्वर्गश्रियोऽपाङ्गानां कटाक्षाणामेव शराणां बाणानामोघा: समूहास्तेषां लक्ष्योऽभूत् तय संसिद्धर्मुक्तेः संदेहस्य रहस्यनिवेदनस्य पुनीतः पवित्रः पक्षश्च भूदिति ॥१६॥
जिनेशरूपं सुतरामतुष्टमापीय पीयूषमिवाभिपुष्टः । पुनश्च निर्गन्तुमशक्नुवानस्ततो बभूवोचितसंविधानः ॥१७॥ जिनेशरूपमित्यादि-श्रीजयो जिनेशस्य रूपं सुतरामेव यददुष्टं निर्दोषं तदेव पीयूषममृतमापीय यथेष्टं पीत्वाऽभिपुष्टः स्थूलतामवाप्त इव पुनस्ततो निर्गन्तु प्रतिनिर्तितुमशक्नुवानोऽसमर्थ इत्युचितसंविधानः किं कार्य कथमतो गन्तव्यमिति विचारवान् बभूवेत्युत्प्रेक्षालंकारः ॥९७॥
अर्थ-हे भगवन् ! आपके चरणरूपी श्रेष्ठ कमलोंकी सेवा करने वाली पृथिवीके इस लोकमें बहुत भारी उत्सवोंके समूह उद्भूत होते हैं यह ठीक है, क्योंकि सुगन्धियुक्त पुष्प अपने संपर्कसे मनुष्यके हाथको सुगन्धि प्राप्त करा ही देते हैं ।।९५॥ ___अर्थ-आकुलतारहित तथा निर्दोष वचनोंसे सहित राजा जयकुमार इस तरह भगवान् जिनेन्द्रको स्तुति कर स्वर्गलक्ष्मीके कटाक्षरूप बाणसमूहके लक्ष्य हुए तथा मुक्तिसंदेशके भी पात्र हुए ।।१६।। ___अर्थ-श्री जयकुमार श्रीजिनेन्द्र देवके अमृतके समान निर्दोष रूपको अत्यधिक मात्रामें पीकर मानों इतने स्थूल हो गये कि जिनालयसे निकलनेके लिये असमर्थ हो गये। भाव यह है कि जिनेन्द्र देवकी प्रशान्त मुद्राके दर्शन करते हुए वे इतने भावविभार हो गये कि वहाँसे बाहर जानेका विचार ही भूल गये ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org