________________
११२० जयोदय-महाकाव्यम्
[८८-९९ शुद्धात्मसंवित्तिरिहाभिरामा तवाथ मे रागरुषोः सदाऽमा । नामासको सम्प्रति वाक्प्रवृत्तिरेकस्य लब्धिर्न युगस्य दत्तिः ।।८।।
शुद्धात्मेत्यादि-हे प्रभोरिह तव शुद्धात्मनः केवलस्य रागद्वेषादिरहितस्याभिरामा कल्याणाधारा संवित्तिरस्ति । अथ पुनर्मे मम रागश्च रुट् च तयो रागरुषोरमाऽन्धकारपूर्णाऽमावस्येव सदा सततमिति नाम वाक्प्रवृत्तिर्लोकोक्तिरेकस्य लब्धिर्न युगस्य दत्तिः सा चरितार्था । नकारस्य मध्यदीपकत्वादुभयतः प्रवृत्तेरिति दोपकोऽलंकारः ।।८८॥ कुदेवतानामधुनाऽऽधिदत्त्वाद् अक्षार्थभूताधिचिकित्सकत्वात् । इन्द्रादिभिः स्तुत्यतया त्रिधा त्वां देवाधिदेवं मनुजा मनन्ति ॥८९॥
कुदेवतानामित्यादि हे नाथ ! त्वां मनुजा महापुरुषा देवाधिदेवमिति मनन्ति स्तुवन्ति तदधुना त्रिधा त्रिप्रकारं ये वास्तवेन देवा न भवन्ति किन्तु संसारिणः स्वार्थवशेन यान् वेवा इति कथयन्ति तेषामाधेयकत्वान्निषेधकत्वावित्येकः प्रकारः । अक्षाणामिन्द्रियाणां देवशब्दवाच्यानां येऽर्था विषयास्तेभ्यो भूतस्य संजातस्याश्चिकित्सकत्वादिति द्वितीयः प्रकारः । इन्द्रादिभिर्देवैश्च त्वं स्तुत्य इत्यतो देवानामधिदेव इति तृतीयः प्रकार। ॥८९॥ मोहस्य मोहस्त्वयि वीतरागे रागश्च सागस्त्वमगाज्जिनेन्द्र । कामो निकामोऽथ वयं वदामस्त्वयानुविधा कमलामलाऽभूत् ॥१०॥
अर्थ-हे प्रभो ! आपके तो कल्याणकी आधारभूत एक शुद्धात्माकी ही अनुभूति है, परन्तु मेरे राग द्वेषको अन्धकारपूर्ण अमावास्था है । न मुझे एक शुद्धात्माकी अनुभूति हो सकती है और न रागद्वेषका देना हो सकता है, इसीलिये लोकोक्ति प्रसिद्ध है कि 'लेना एक न देना दो' ।।८८॥
अर्थ-हे नाथ ! उत्तम पुरुष आपको देवाधिदेव मानते हैं अर्थात् देवाधिदेव कहकर आपकी स्तुति करते हैं । यह देवाधिदेवत्व तीन प्रकारसे सिद्ध होता है(१) आप कुदेवताओंको आधि'-मानसिक व्याधिके देने वाले हैं इसलिये देवाधिदेव कहलाते हैं । (२) आप इन्द्रियवाचक देवोंके विषयोंसे प्राणिमात्रके चिकित्सक हैं, अर्थात् इन्द्रियोंके विषयोंसे प्राणियोंको सुरक्षित करते हैं, इसलिये आपको देवाधिदेव कहते हैं। (३) और आप इन्द्रादि देवोंके द्वारा स्तुत्य हैं, अतः उन सबसे श्रेष्ठ होनेके कारण देवाधिदेव कहलाते हैं ।।८९।। १. 'पुंस्याधिर्मानसी व्याथा' इत्यमरः । २. 'देवो राज्ञि सुरे मेघे देवं स्यादिन्द्रिये मतम्' इति विश्वलोचनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org