________________
८६-८७ ]
चतुर्विशः सर्गः 'तत्याज शक्रः शकनाभिमानं पुनीत यावत्तव कीर्तिगानम् । स्वल्पेन बोधेन तथापि नामिन् वातायनेनेव निरूपयामि ॥८६॥
तत्याजेति-हे पुनीत ! पवित्रात्मन् !यावत्तव कीतिगानं तावत्त कतुं शकनस्याभिमानं शक्रोऽपि शकनार्थनामधरोऽपि तत्याज त्यक्तवान्, तथापि वातायनेव गवाक्षेणेव स्वल्पेन यत्किञ्चनात्मकेनापि बोधेन हे नामिन् ! स्वामिन्नहं तव कोतिगानं निरूपयामि करोमि, गवाक्षो यथा शक्यं वातं निरूपयति तथाहपीति दृष्टान्तालंकारः । अथवा यथा स्वल्पच्छिद्रयुक्तो गवाक्षो महान्तं गजादिकं दर्शयति, तथाहमपि स्वल्पेन बोधेन महान्तं भगवद्गुणोघं दर्शयामि ।।८६।। तवावतारो हदिमे प्रशस्य क्षुद्रेऽपि वादशे इव द्विपस्य । गुणांस्तु सूक्ष्मानपि सालसना सूची न गृह्णाति कुतो रसज्ञा ॥८७॥
तवावतार इत्यादि-हे प्रशस्य भगवन् ! मे मम क्षुद्रे संकीर्णेऽपि हृदि चित्त महात्मनस्तवावर्शे वर्पणे द्विपस्य हस्तिन इवावतारः समागमोऽभूवपि वोल्लेखनीय एष प्रसङ्ग इति सूचीव या मे रसज्ञाऽऽलस्यमेव प्राप्ता यद्यपि सूची सा सूक्ष्त्रं गुणं सूत्र सुखेन गृहाति, किन्तु नासौ मे रसज्ञा सूचो तब गुगान् सूनान गृहातोत्यालस्यमेव । विरोधाभासोऽयम् ॥७॥
अर्थ-हे पवित्रात्मन् ! जितना आपका कीर्तिगान है, उतना करनेके लिये यद्यपि शक्तिशाली इन्द्रने अपनी शक्तिका अभिमान छोड़ दिया, परन्तु मैं झरोखेके समान अपने स्वल्पज्ञानसे हे स्वामिन् ! आपका कीर्ति गानकर रहा हूँ ॥८६॥
अर्थ-हे प्रशस्य ! हे स्तुत्य ! मेरे संकीर्ण हृदयमें आपका अवतीर्ण होना ऐसा है जैसे दर्पणमें हाथीका अवतार होता है । यह एक उल्लेखनीय प्रसङ्ग है परन्तु सुईके समान जो मेरी रसज्ञा जिह्वा है वह अलसज्ञा-रसज्ञा न रहकर अलसज्ञा हो गई है, अर्थात् आलस्यको प्राप्त हो गई। यद्यपि सुई सूक्ष्म गुण-महीन सूतको ग्रहण कर लेती है परन्तु मेरो जिह्वारूपी सुई आपके सूक्ष्म गुणोंको ग्रहण नहीं कर पाती इसलिये वह अलसज्ञा हो गई है। तात्पर्य यह है कि आपकी महिमा हमारे हृदयमें तो अवतीर्ण हुई है, परन्तु जिह्वामें उसे कहनेकी सामर्थ्य नहीं है ॥८७||
. १. तत्याज शक्रः शकनाभिमानं नाहं त्यजामि स्तवनानुबन्धम् ।
स्वल्पेन बोधेन ततोऽधिकार्थ वातायनेनेव निरूपयामि ।। 'विषापहारे धनंजयस्य' .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org