________________
२११०
जयोदय-महाकाव्यम्
[ ६२-६४ चिरन्तनाभ्यासनिबन्धनेरित बहिर्न भूतेषु भवेत्प्रसङ्गितम् । निजीयमेवं किल भावशुद्धिमान हृदुत्तरीयेण बबन्ध बुद्धिमान् ॥६२॥
चिरन्तनेत्यादि-स बुद्धिमान् चिरन्तनस्य पूर्वजातस्याभ्यासस्य निबन्धनेन कारणे. नेरितं प्रेरितं हृच्चित्तं तद् बहिर्भूतेषु दृश्यमानेषु वस्तुषु प्रसङ्गितं न भवेवित्येव किल भावशुद्धिमान् विशुद्ध विचारवान् सन्नुत्तरीयेण वस्त्रेण तदपि बबन्धेत्युप्रेक्षालंकारः॥६२।।
महामना मन्दपदप्रचारभृत् समुल्ललवाहतगेहपद्धतिम् । विलोकयन् विच्युतरत्नवद्भुवमनन्यवृत्त्या प्रकृतं विचारयन् ॥६३॥
महामना इत्यादि-महामना जयकुमारः स मन्दयोर्मधुरयोः पदयोः प्रचारं संक्षेपणं बिभर्तीति स विच्युतं पतितं रत्नं यस्य तद्वद् भुवं पृथ्वों विलोकयन् सन् किलानन्यवृत्या सावधानचित्तेन प्रकृतं भगवद्भक्तिविषयमेव विचारयन् अहंत इदमार्हतं च तद्गेहं च तस्य पद्धति मार्गवीथिकामुल्ललचातीतवान् ॥६३॥ पुनश्च विघ्नप्रतिरोधिनिःसहीति मन्त्रसूत्रं रुचितः समुच्चरन् । निधानधाम्नो हि जिनालयस्य स कवाटमुद्घाटयति स्म धीरराट् ॥६४॥
पुनश्चेत्यादि-निधानस्य धनकोशस्य यद धाम स्थानं तस्य होव जिनालयस्य कवाट द्वाररोधिवस्तु तदुद्घाटयति स्म धीरराट् विघ्नस्यान्तरायस्य प्रतिरोधि निवारक यन्निःसहोति मन्त्रसूत्रं तबुचितः समुच्चरन् ।।६४।।
से पहिननेके योग्य था और जिस प्रकार जिनेन्द्र भगवान्के वचन सुनिर्मल-पूर्वापरविरोधसे रहित होनेके कारण निर्मल होते हैं, उसी प्रकार वह वस्त्र भी मेलसे रहित होनेके कारण निर्मल-स्वच्छ था ॥६१॥ ___ अर्थ-बुद्धिमान् जयकुमारने अधोवस्त्र धारण करनेके बाद ऊपरसे उत्तरच्छद-दुपट्टा भी धारण किया था। वह इसलिये कि पूर्वकालीन संस्काररूप कारणसे प्रेरित होता हआ हमारा हृदय बाह्य विषयों में संलग्न न हो जावे इस प्रकारकी भावशुद्धिसे युक्त होकर ही मानों उन्होंने अपने हृदयको-वक्षःस्थलको उत्तर वस्त्रसे बांध दिया था-ढक दिया था ॥६२।।
अर्थ-महामना जयकुमारने धीरे-धीरे पैर रखते तथा जिसका रत्न गिर गया है, उसके समान पृथ्वीको देखते और अनन्य भावसे प्रकृत-भगवद्भक्ति विषयका चिन्तन करते हुए जिनमन्दिरके मार्गको व्यतीत किया ॥६३।।
अर्थ-फिर धीरशिरोमणि राजा जयकुमारने 'निःसहि' इस विघ्ननिवारक मन्त्रको पढ़ते हुए कोश-खजानेके स्थानभूत जिनालयके किवाड़ खोले ॥६४।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org