________________
११०७
५५-५७ ]
चतुर्विंशः सर्गः कलं वनेऽसावविलम्बनेन तद् गिरेबलं देवलमाप पापहृत् । धृतावधानः सुनिधानवद् बुधः सदायकं वाञ्छितदायकं तदा ॥५५॥
कलमित्यादि-तदासौ बुधो बुद्धिमान् जयकुमारो धृतावधानः प्रयत्नवान् सन् निधानवद् देवलं तत्स्थानं वनेऽविलम्बनेनानन्यव्यासङ्गेनाप प्राप्तवान् । कीदृशं तद् देवलम् ? गिरेबलं सारभूतं पापहुन् दुरितनाशकं सदायकं समीचीनकर्मण मायकरमुत्पादक तत एव वाञ्छितदायकं समभीष्टसिद्धिकरमित्युपमा चानुप्रासश्चालंकारः। कलं मनोहर तद्देवलमिति ॥५५॥ जयः प्रचक्राम जिनेश्वरालयं नयप्रधानः सुदशा समन्वितः । महाप्रभावच्छविमुन्नताधि यथा सुमेरुं प्रभयान्वितो रविः ॥५६॥ ___जय इत्यादि-नयो नोतिरेव प्रधानं यस्य स जयकुमारः सुदृशा सुलोचनया समवितस्तं जिनेश्वरालयं प्रचक्राम प्रदक्षिणीकृतवान् । कीदृशं तं ? महाप्रभावती छविर्यस्य तं तथोन्नतोऽवधिर्मर्यादा यस्य तं सुमेरं यथा प्रभयान्वितो रविः पर्येति तथेत्युपमालंकारः । पद्वा महाप्रभावच्छविरेष जयस्य विशेषणम् ॥५६॥ अथेममभ्यङ्गरुचिः पुनः शुचिः पयोधरोदारघटा बभाज सा। विधपमानाहमुखा सुखाशिका समाप्लवश्रीर्वरवर्णशासका ॥५७॥
अथेममित्यादि-अयमं पुनर्जयकुमारं समाप्लवश्रीः स्नानलक्ष्मीबंभाज स्वीचकार । कोदृशो सेति चेत् ? शुचिनिसर्गनिर्मला, वरवर्णशासिका वरस्य वल्लभस्य वर्ण स्तुति वा
रहे हैं, ऐसे जयकुमारने पूर्व पुरुषोंके द्वारा निर्मित उस उत्तम देवाश्रम-अर्हन्त देवके स्थानको क्या देखा मानों मतिमान्-शरीरधारी पुण्यको ही देखा ॥५४॥ ___ अर्थ- उस समय बुद्धिमान् एवं प्रयत्नवान् जयकुमारने वनमें विलम्ब किये बिना शीघ्र ही उस देवस्थानको प्राप्त कर लिया, जो कल-मनोहर था, पर्वतका बल-सारभूर था, पापहृत्-पापको नष्ट करनेवाला था, निधानके समान था, सदायक-शुभ कर्मको देनेवाला था तथा अभीष्टदायक था ॥५५॥
अर्थ-जिस प्रकार प्रभासे सहित सूर्य बहुत भारी प्रभायुक्त छविवाले उत्तुङ्ग सुमेरु पर्वतकी प्रदक्षिणा करता है, उसी प्रकार नीतिप्रधान एवं सुलोचनासे सहित जयकुमारने कान्तिशाली उस जिनमन्दिरकी प्रदक्षिणा-परिक्रमाकी ॥५६॥ ___ अर्थ-तदनन्तर उस स्नानलक्ष्मीने जयकुमारकी सेवा की, जो अभ्यङ्गरचिउबटन अथवा तैलमर्दनमें रुचि रखती थी, शुचि-स्वभावसे उज्ज्वल थी,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org