________________
११०४ जयोदय-महाकाव्यम्
[४९-५. सदाकाले किलोदारा विपुला पयोधरा मेघा यस्यां सा पक्षे निरन्तरौ व्यवधानवजितादारावुन्नतो पयोधरौ स्तनो यस्याः सा, सविभ्रमा विहगभ्रमणसहिताऽपां जलानां मध्ये गतया श्रिया पक्षे विभ्रमसहितोऽपाङ्गो नेत्रान्तप्रदेशो यस्यास्तत्तया श्रिया शोभयेति समासोक्तिः । तरामित्युत्कर्षे ॥४८॥ निशास्वसौ संज्वलदोषधिव्रजवलन्तमात्मानमनल्पकल्पकृत् । शैलोपलेभ्यो विगलज्जलप्लवैरनल्पशस्तावविहाभिषिञ्चति ॥४९॥
निशास्वित्यादि-अनल्पो विस्तृतो यः कल्पो विधिरनुष्ठानविशेषस्तं करोतीत्यनल्पकल्पकृत् असौ पर्वतो निशासु रजनीषु संज्वलर्देिदीप्यमानैरोषषिवरोषषसमूहैज्वलन्तं दह्यमानमात्मानं स्वं शलोपलेभ्यश्चन्द्रकान्तमणिभ्यो विगलतां क्षरता जलानां प्लवैः पूरैरिह स्थानेऽनरूपश: भूयोभूयोऽभिषिञ्चति अभिषिक्तं करोति । अत्र रात्रावोषधयः प्रज्वलन्ति चन्द्रकान्तोपलेभ्यश्च जलं निश्च्योततीति भावः ।।४९॥ गवाक्षपूर्णों धृतमत्तवारणः समर्नुनिश्रेणिरुपात्ततोरणः । समुनि!हधरो महीधरः प्रिय ! प्रतीतोऽस्तु यथा मवालयः ॥५०॥
गवाक्षेत्यादि-हे प्रिय ! अयं महीधरः पर्वतो यथाऽस्मदालयो निवासस्तथा प्रतीतोऽनुभवगम्योऽस्तु, यतो गवाक्षेर्जालकैर्वानरेश्च पूर्णः संव्याप्तः । धृतमत्तवारणो
पक्षमें निरन्तरोदारपयोधरा-व्यवधान रहित अथवा सदा विशाल मेघोंसे सहित है, स्त्रीपक्षमें निरन्तरोदारपयोधरा-अन्तर रहित स्थूल स्तनोंसे सहित है। भित्तिपक्षमें सविभ्रमापाङ्गतया भियान्विता-पक्षियोंके संचारसे युक्त जलके मध्य प्राप्त शोभासे सहित है, स्त्रीपक्षमें सविभ्रमापाङ्गतया श्रियान्विता-हाव. भाव सहित कटाक्ष सम्बन्धी शोभासे सहित है। भित्तिपक्षमें सुभगा-सुन्दर है, स्त्री पक्ष में सुभगा-सौभाग्यशालिनी है ॥४८॥
अर्थ-बहुत भारी अनुष्ठानविशेषको करने वाला यह पर्वत रात्रियोंमें देदीप्यमान औषधियोंके समूहसे जलते हुए अपने आपको चन्द्रकान्त मणियोंसे झरने वाले जलके प्रवाहसे बार-बार सींचता रहता है ||४९।।
अर्थ हे प्रिय ! यह पर्वत हमारे घर जैसा अनुभवमें आता है, क्योंकि जिस प्रकार हमारा घर गवाक्षपूर्ण-झरोखोंसे पूर्ण है, उसी प्रकार यह पर्वत भी गवाक्ष
१. 'कल्पो ब्रह्म दिने न्याये प्रलये विधिशान्तयोः' इति विश्व० । २. 'शलं तु शल्लकीलोम्नि शलो भृङ्गिगणे विधौ' इति विश्व० । ३. 'गवाक्षी विन्द्रवारुण्यां पुंसि जालककीशयोः' इति विश्व० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org