________________
१०९८
जयोदय- महाकाव्यम्
[ ३५-३६
निरुक्तितो हिमारातेहिमनाशकस्य विवस्वतः सूर्यस्य गति वारयितुमुन्नतः सन्नपि दृषदी पाषाणानां रुच इव रुचो येषां तानम्बुमुचो मेघानुपर्युपरि समुद्धरन् सन्नभ्युन्नमति मुहुरप्युन्नतो भवति । उत्प्रेक्षालंकारः।।३४।।
परिस्फुरच्छ्रीमणिमेखलाञ्चिता बिर्भात या सम्प्रति सालकाननम् । असौ महाभोगनियोगिनी गिरेस्तटो तुलां ते प्रकटीकरोति भोः ॥ ३५॥
परिस्फुरदित्यादि - भोः सुन्दरि ! असौ महत आभोगस्य परिपूर्णत्वस्य विस्तारस्य पक्षे महतो भोगस्य रतिसुखस्य नियोगोऽभिसम्बन्धो यस्याः सा तथा परिस्फुरन्ति प्रभवन्ति श्रीयुक्ता मणयो यस्यां तया मेखलया समुत्तुङ्गनितम्बमालया काठच्या चाचिता युक्ता 'काच्यां शेलनितम्बे च खङ्गबन्धे च मेखला' इति विश्वलोचने । या सम्प्रति सालानां नाम वृक्षाणां काननं वनं पक्षेऽलकेः केश: सहितमाननं मुखं बिर्भात सेयं तटी ते तुलां समानतां प्रकटीकरोति त्वत्त ल्या प्रतिभासते । उपमालंकारः श्लेषेण ॥ ३५ ॥ हिमच्छलात्प्रापितमूर्तिना प्रिये ! निषेव्यतेऽसौ यशसा हि नित्यशः । महत्त्वमासाद्य महीभृतां चये विराजतेऽन्तः सुतरामधीश्वरः ॥३६॥
हिमच्छलादित्यादि - हे प्रिये ! असौ गिरिः हिमच्छलात् तुषारव्याजात् प्रापिता
रोकने के लिये ही मानों पाषाणके समान कान्तिवाले मेघोंके ऊपर-ऊपर समुन्नत होता हुआ ऊँचा हो रहा है ।
भावार्थ - कैलास पर्वत बर्फका स्थान है, अतः बर्फका नाशक सूर्य यहाँ पर न आ पावे इस भावनासे ही मानों यह पर्वत उठते हुए मेघोंके कारण दिन प्रति दिन ऊँचाई पकड़ रहा है ||३४||
अर्थ - भो सुन्दरि ! पर्वतकी यह तटी तुम्हारी समानताको प्रकट कर रही है, क्योंकि जिस प्रकार पर्वतकी तटी परिस्फुच्छ्रीमणिमेखलाञ्चिता - देदीप्यमान सुशोभित मणियोंसे युक्त मेखला - नितम्ब मध्यभागसे सहित है, उसी प्रकार तुम भी परिस्फुरच्छ्रोमणिमेखलाञ्चिता- देदीप्यमान मणिमयी मेखला - करधनीसे सुशोभित हो। जिस प्रकार पर्वतकी तटी महाभोगनियोगिनी - बहुत भारी विस्तारके सम्बन्धसे सहित है उसी प्रकार तुम भी महाभोगनियोगिनी - बहुत भारी रतिसुखके सम्बन्धसे सहित हो और जिस प्रकार पर्वतकी तटी इस समय सालकानन-वृक्षोंके वनको धारण करती है उसी प्रकार तुम भी सालकाननअलक - केशोंसे सहित आनन - मुखको धारण कर रही हो ॥३५॥
अर्थ – यह पर्वत तुषारके छलसे मूर्तिमान् अवस्थाको प्राप्त यशके द्वारा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org