________________
१०९४ जयोदय-महाकाव्यम्
[२५-२६ सुनिर्मलेऽमुष्य तटे क्वचित् क्वचिन्निपत्य गुब्जा भृशमुत्पतन्ति याः । विभान्ति भव्यस्य किलान्तरात्मनि समुद्गता रागरुषोरिवांशकाः॥२५॥ ___ सुनिर्मल इत्यादि-अमुष्य धरणीधरस्य सुनिर्मले तटे क्वचित् क्वचिद् या गुञ्जा निपत्योत्पतन्ति भृशं मुहुर्मुहस्ताः पुनर्भव्यस्य भगवद्भक्तस्यान्तरात्मनि चित्त समुद्गता उच्चलिता रागश्च रुट् च तयो रागरुषोः प्रणयविद्वेषयोरंशका इव विभान्ति किलेत्युपमालंकारः ॥२५॥ परिस्फुरच्छचामलताभिरन्वितः सुवर्णवर्णोऽपि च पाटलाञ्चितः। सुलोहितः सद्धवलोऽपि पर्वतः परिस्थितिमेचकितास्य सर्वतः ॥२६॥
परिस्फुरदित्यादि-एष पर्वतः परिस्फुरन्त्यो याः श्यामा हरिपूर्णा लता वल्लयस्ताभिरथ च परिस्फुरन्तीभिः श्यामलताभिः कृष्णलताभिरञ्चितो युक्तस्तथा सुवर्णस्यागुरुवृक्षस्य वर्णः शोभा यस्याथवा सुवर्णस्य हेम्नो वर्ण इव वर्णो यस्य सोऽपि च पाटलया नामोषध्याऽथवा पाटलेन श्वेतमिश्रितरक्तवर्णेनाञ्चितोऽनुभावितः सुन्दरो लोहितवृक्षो यत्राथवा रक्तवर्णः सद्धवल: समीचीनधववृक्षयुक्तस्तथा श्वेत इत्येवमस्य पर्वतस्य परिस्थितिरवस्था सा मेचकिता बहुवर्णा सर्वतः । 'सुवर्णस्तु सुवर्णालो कृष्णागुरुमखान्तरे' इति विश्वलोचने ॥२६॥
अर्थ-इस पर्वतके अत्यन्त निर्मल तटपर कहीं-कहीं जो गुमचियाँ बार-बार उछलती हैं, वे भव्यजीवकी अन्तरात्मासे उछटे हुए रागद्वेषके अंशोंके समान सुशोभित होती हैं।
भावार्थ-गुमची लाल रङ्गको होती है और उसका मुख काला होता है । यहाँ कविने उसके लाल भागमें रागका और कृष्ण मुख में द्वेषका आरोप किया है । निर्मल तटमें भव्य जनके अन्तरात्माका आरोप हुआ है ।।२५।।
अर्थ-यह पर्वत कहीं श्याम-लता-हरी हरी दूर्वाकी लताओंसे अथवा श्यामलता-कृष्णतासे सहित है, कहीं सुवर्णवर्ण-अगुरु वृक्षकी शोभासे सहित है अथवा सुवर्णके समान पीला है, कहीं पाटल नामक औषधिसे सहित है अथवा गुलाबी वर्णका है, कहीं सुलोहित-सुन्दर लोहित वृक्षोसे सहित है अथवा कहीं लालरङ्ग का है और कहीं षव-ल-धवनामक वृक्षोंको ग्रहण करनेवाला है अथवा धवल-सफेद रङ्गका है, इस प्रकार इस पर्वतकी अवस्था मेचकित-अनेक रङ्गों वाली है ॥२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org