________________
जयोदय-महाकाव्यम्
[ ७७-७९
यत्तत्स्वकृतमेवास्य संसारिणः फलति यः संसारो जनोऽपशर्म विलसति किलोच्छ्रङ्खलं यथा स्यात्तथा परिणमते तस्य । यतोऽसंसारी दुरितात् स्वस्थ दुष्कृताद् दुर्गतिमेति गच्छति किन्तु शुभतः सुकृतान्नर्म संसारसुखं विलसति यदि हे आत्मन् ! यदीयं भूर्जन्ममरणहेतुर्नैव रोचते तवा पुनः संवरं पुण्यात्पापाच्चौदासीन्यं तदेव वर्म कवचमुपसर स्वी
कुरु ॥७६॥
१०८०
वैवज्ञान्यजनीषु च तासु सन्देहोऽभ्युवियाय यवाशु | भर्तुरिष्टमुपलभ्य ससारं भावस्पष्टिमिति प्रचकार ॥७७॥ दैवज्ञेत्यादि- - यदा तासु प्रसिद्धासु चान्यजनीषु सपत्नीषु सन्देहोऽभ्युदियाय समुद्धभूव तदाशु शीघ्रमेव सा वैवज्ञा स्वस्य परस्य च देवं भूतं भविष्यच्च जानाति सा सुलोचना भर्तुः स्वामिनः ससारं सारभूतमिष्टं प्रश्नमुपलभ्येति पूर्वोक्तप्रकारं भावस्पष्ट
अचकार ॥७७॥
मिथोऽभिवर्द्धमानतः स्नेहावेवमुदारमुदारमनेहाः । चन्द्रकलार्णवयोरिव याति तावदिहास्ति वचोऽप्यनुपाति ॥ ७८ ॥
मिथ इत्यादि — एवं रीतित उदारमुदा परम प्रसन्नतया चन्द्रकला चार्णवश्च समुद्रश्च तयोरिव जयसुलोचनयोर्दम्पत्योमिथः परस्परमभिवर्द्धमानतः स्नेहान्नित्यं नवीनाबनुरागावनेहाः कालोऽरं यावद्याति शीघ्र ं निर्गच्छति तावदिहैवं वचोऽनुपाति प्रसङ्गप्राप्तमस्ति तदपि कम्यते । अनुप्रासोऽलंकारः ॥७८॥
स्वीयनभोगजनुष्वनुनीता विद्या अद्यागत्य विनीताः । सुकृतवशाः कृतिनो प्रणिपत्य दास्यमेतयोः स्वीकृतवत्यः ॥ ७९ ॥
प्राप्त होता है और शुभ - पुण्यसे सुखका अनुभव करता है । हे आत्मन् ! यदि तुझे यह जन्म-मरणका हेतु अच्छा नहीं लगता है तो दोनोंके त्यागरूप संवरको स्वीकृत कर । वह संवर कवचरूप है ॥ ७६ ॥
अर्थ - इस प्रकार जब उन सपत्नींजनोंमें सन्देह उत्पन्न हुआ था तब शीघ्र ही भूत भविष्यत् की बातको जानने वाली सुलोचनाने भर्ताके सारभूत प्रश्नको पाकर पूर्वोक्त प्रकारसे भावको स्पष्ट किया ॥७७॥
अर्थ - इस प्रकार चन्द्रकला और समुद्रके समान जयकुमार तथा सुलोचनाका काल जब परस्पर बढ़ते हुए स्नेहसे बड़ी प्रसन्नताके साथ शीघ्र व्यतीत हो रहा था, तब प्रसङ्गोपात्त जो बात हुई वह कही जाती है ॥७८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org