________________
१०७८ जयोदय-महाकाव्यम्
[७२-७४ भूत्या जगच्चित्रमथाश्रयन्तं विभूतितः केवलमाह्वयन्तम् । मुवं गतौ वीक्ष्य ततस्तपन्तं स्वमूर्तितः शान्तिमुवाहरन्तम् ॥७२॥
भूत्येत्यादि-अथ भूत्या स्वपरिणत्या जगदिदं विश्वं तच्चित्रं विलक्षणमाश्रयन्तं जानन्तं विभूतितः स्वचेष्टया केवलं ज्ञानमाह्वयन्तं निरूपयन्तं स्वमूर्तितः शरीरेण शान्ति समतामुवाहरन्तं ततस्तपन्तं तपोमुक्तं तं वीक्ष्य तो मुदं गतौ देवजम्पती ॥७२॥
दुरिनितान्मैव समस्ति भीतिस्तवन्यतः सैव मलं तु नीतिः। पराक्रमो यस्य तपस्य सोमस्त्रिरुच्चरन्तं स्वमतोऽत्र भीमम् ॥७३॥
दुरिङ्गितादित्यादि-यस्य महात्मनो दुरिङ्गिताद्दीतिरेव मा शोभा यस्य सः, अथवा तदन्यतः सदाचारात्सा भीतिरेव मं मलं यस्य सः, तथा तपसि यस्यासीमः पराक्रमः स भीम इत्यतोऽत्रिप्रकारमपि स्वमात्मानं भीममित्युच्चरन्तं भीमनाम केवलिनं वीक्ष्य तौ द्वौ देवजम्पती मुदं गतो किलेति पूर्ववृत्तोक्तक्रिययान्वयः कार्य इति युग्मम् ॥७३॥ त्वत्ता चमत्ता पुनरत्र ताभ्यामागत्य हे देव सुदेवताभ्याम् । स्वर्गान्निसर्गात् सुकृतैकवर्गादवाप्यते किन्न पुनीतसर्गा ॥७४॥
त्वत्तेत्यादि-हे देव ! ताभ्यामेव सुदेवताभ्यां निसर्गात्सहजभावादेव सुकृतस्य पुण्यस्यको वर्गः समूहो यत्र तस्मात् स्वर्गात् पुनरत्रागत्य पुनीतः पावनः सर्गो रचना वा स्वभावो यस्यास्सा त्वत्ता त्वद्रूपता मत्ता वा मद्रूपता वा किन्नाप्यते ? । स्वर्गस्थितो जीवो न केवल्यं लभते न च पुनर्देवत्वमित्यत्र किं कारणमिति जिज्ञासा प्रदर्शिता ताभ्याम् ॥७४॥
भावार्थ-जो स्वात्मपरिणतिसे इस विलक्षण संसारको जान रहे थे, अष्टप्रातिहार्यरूप विभूतिसे केवलज्ञानको प्रकट कर रहे थे तथा अपने शरीरसे शान्ति का उपदेश दे रहे थे, ऐसे स्वात्मनिष्ठ केवलीको देखकर वे देवदम्पती हर्षको प्राप्त हुए ॥७२॥
अर्थ-दुराचारसे भी-भयका होना ही जिनकी मा-शोभा थी, अथवा सदादारसे होनेवाले भयको जो म-पाप समझते थे, अथवा तपश्चरणमें जिनका असीम पराक्रम था, इस प्रकार त्रिविध निरुक्तिसे जो भीम कहलाते थे, उन भीम केवलीको पाकर वे देवदम्पती हर्षको प्राप्त हुए ॥७३॥
अर्थ-उस देवदम्पतीने जिज्ञासा प्रकट की कि हे देव ! जहाँ स्वभाबसे ही एक पुण्यका समूह है, उस स्वर्गसे पुनीत कार्यकी रचनासे सहित त्वत्ता-आपके समान कैवल्य और मत्ता-मेरे समान पुनः देवत्व क्यों नहीं प्राप्त होता है ? ॥७४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org