________________
१०७३
५६-५९]
त्रयोविंशतितमः सर्गः तव मम तव मम लपननियुक्त्याऽखिलमायुविगतम् । हे मन आत्महितं न कृतं हा हे मन आत्महितं न कृतम् ॥५६॥ स्वाथी तव ममेत्यादि-स्पष्टम् ।
नवमासा वासाय वसाभिर्मातशकृति सहितम् । शैशवमपि शबलं किल खेलैः कृतोचितानुचितम् ॥५७॥ नवमासा इत्यादि-नवमासा यावतु मातृशकृति जनन्या वर्चसि वसाभिर्मज्जा दिभिः सहितं तव विगतं ततः पुनः शिवमपि किल खेलेः क्रीडनैः शबलं मिश्रितमिति कृतमुचितं वानुचितं वा यत्र तत्तथा विगतम् ॥५७॥
तारुण्ये कारुण्येन विनौद्धत्यमिहाचरितम् । मवमत्तस्य तवाहनिशमपि चित्तं युवतिरतम् ॥५८॥ तारुण्य इत्यादि-तारुण्ये सति यौवनकाले कारुण्येन विना निर्दयतयेहौद्धत्यमुच्छुखलत्वमाचरितं त्वया तथा मदेन यौवनोन्मादेन मत्तस्य तवाहनिशमपि सदैव चित्तं युवतिरतमासोदिति ॥५८॥
प्रौढिं गतस्य परिजनपुष्टचै शश्वत् कर्ममितम् ।
एकैकया कपर्दिकया खल वित्तं बह निचितम् ॥५९॥ प्रौढिमित्यादि-प्रोति प्रौढतां गतस्य विगतयौवनस्य तव परिजनस्य पुष्ट सम्पोषणाय शश्वदेवानारतं कर्म शिल्पावि यत्कुलपरम्परया गतं मितं कृतं तत एकैकया कपर्दिकया काकिण्या बहुवित्तं निचितं खलु ॥५९॥
अर्थ-तेरा मेरा तेरा मेरा कहते-कहते समस्त आयु बोत गई । हे मन ! तूने अपना हित नहीं किया दुःखकी बात है ॥५६॥
अर्थ-नौ मास तक माताके मलमें चर्बी आदि धातुओंके साथ निवास किया, पश्चात् उसमें उचित अनुचित करनेका विचार नहीं ऐसा बाल्यकाल खेलोंसे मिश्रित कर व्यतीत किया ॥५७॥
अर्थ-हे मन ! यौवन अवस्थामें तूने करुणाभावके बिना अत्यन्त उद्दण्ड चेष्टा की और मदसे मत्त रहनेवाला तेरा चित्त रातदिन स्त्रियोंमें रत रहा-लोन रहा ॥५८॥ ___ अर्थ-हे मन ! जब तूं प्रौढताको प्राप्त हुआ तब तूने परिवारका पोषण करनेके लिये निरन्तर शिल्पादि कार्य किये और एक-एक कौड़ीको एकत्रित कर बहुत भारी धनका संचय किया ॥५९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org