________________
१०६२ जयोदय-महाकाव्यम्
[२४-२६ सन्तुविचारप्रकारो यस्य तत् तादृग् मनश्चितं कयान्ययाऽनया सुलोचनया समं साद्धं गन्तुमकारि कृतम्, पुनरन्या वदान्या विचारशीला सखी सास्याः प्राणकणान् विकीर्णान् प्राणानिव कचान केशानवचेतु संकलयितु रेभे । अनुप्रासोऽलंकारः ॥२३॥ त्वया स्मृतः सोऽयमिह प्रशस्तौ येनापितौ कुड्मलतोऽत्र हस्तौ । उरोजयोन्य॑स्तपयोजयोगः स्वचेष्टया निर्वचनोपयोगः ॥२४॥
स्वयेत्यादि-तस्या उरोजयोः स्तनयोन्य॑स्तानामपितानां पयोजानां पनानां योगः समागमः स स्वचेष्टया संकोचात्मिकया निर्वचनेऽभिप्रायस्पष्टीकरणे किलोपयोगो यस्य स आसीत् तत्किल हे भद्रे ! त्वया योऽधुना स्मृतः सोऽयं जय एव न कश्चिदन्य इह येनापितो रागरीत्या वत्तौ प्रशस्तौ शोभनौ हस्तौ कुडमलतो मुकुलतां गच्छत इति ॥२४॥ पयोरुहाली परिपूरिताऽऽली कुलस्तमालीभवदङ्कपाली । म्लानं तदीयास्य कुशेशयं सा मुमूर्छ मत्वेव समानवंशा ॥२५।।
पयोहालीत्यादि-तत्र सुलोचनायाः स्तनयोर्मुखे वाऽऽलीनां सखीनां कुलैः परिपूरिता समर्पिता या पयोरहाणां पद्मानामाली पङ्क्तिः सा तमालीभवति तमाल इवा चरति म्लानतां याति अङ्कपाली रेखापरम्परा यस्यास्सा तदीयं सुलोचनासम्बन्धि यदास्यं मुखमेव कुशेशयं कमलं म्लानं मत्वा वृष्टोव किल समानवंशा तुल्यकुला यतस्ततः सा मुमूर्छ शीघ्रमेव शुष्कतामवापेत्युत्प्रेक्षालंकारोऽनुप्रासश्च ॥२५॥ स्फुटेऽपि तत्वे तु विमुह्यते मतिनं दुविधानां किमितीष्टसम्मतिः। मयाऽऽप्यतेऽत्रैव पुनः प्रसजनमहोज्वरी क्षीरमियाद्विषं जनः ॥२६।।
विचारकर किसी सखीने इसके साथ जानेके लिये मन किया और किसी विचारशोल सखीने बिखरे हुए प्राणकणोंके समान इसके केशोंको संकलित करना प्रारम्भ किया ॥२३॥
अर्थ-किसी सखीने सुलोचनाके स्तनोंपर विकसित कमल रखे, पर वे 'सिकुड़ते हुए अपनी चेष्टासे चुपचाप यह कहने लगे कि हे भद्रे ! तुमने जिसका स्मरण किया है यह वही जयकुमार है। इन स्तनोंपर रखे हुए जिसके प्रशस्त हाथ कुड्मलके समान आचरण कर रहे हैं ॥२४॥ - अर्थ-सखियोंने सुलोचनाके स्तनों और मुखपर जो कमलोंकी पङ्क्ति रखी थी उसका मध्य भाग मुरझाकर तमाल पुष्पके समान काला पड़ गया । उससे ऐसा जान पड़ता था मानों वह कमलपवित सुलोचनाके मुखको म्लान देख तुल्यजातीय होनेसे स्वयं भी मूच्छित हो गई थी ॥२।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org