________________
२१-२३ ]
त्रयोविंशतितमः सर्गः
याबेतस्या विपोस्तरणं भवेदित्येवं सतां तत्र विद्यमानानां मध्येऽषुीरताऽव्यवस्थितचित्तताऽऽसीत्, तत्तस्मादत्र भिया भयपूर्वकमगदश्रियां भेषजशोभायां जनता नियुक्ता ॥२०॥ अभूत् त्वरा संवरितस्वरायाः प्राणानिवोद्गच्छत उज्ज्वरायाः । तदावचेतुं परितः प्रवृत्तिः सखीषु सख्यं व्यसनेऽनुवृत्तिः ॥ २१ ॥
g
अभूत् त्वरेत्यादि -- तबोज्ज्वराया (उज्ज्वलाया:) निर्मलचारित्राया उद्गतज्वररोणायाश्च तस्या: सुलोचनायाः संवरितौ स्वरौ नासाविवरभागौ यस्यास्तस्या अवरुद्धनिःश्वासाया उद्गच्छतो विनिर्गच्छतः प्राणानवचेतु संगृहीतुमिव परितः प्रवृत्तिश्चेष्टा यत्र सा त्वरा शीघ्रता सखीषु अभूस्किल, यतो व्यसने निपत्तौ सत्यां तस्यामनुवृत्तिः सहभाव एव सख्यं गीयते । अर्थान्तरन्यासः ||२१||
अथात्र तस्ये व्यजनं विनीतं कयाश्वसूनर्पयितुं प्रणीतम् । सन्तापमेका त्वपनेतुमाराद् ददाविदानीं हिमसारधाराम् ||२२|
अथेत्यादि - अथात्रेदानीं तस्ये सुलोचनायायसून् प्राणानर्पयितु ं विनीतं नम्रतायुतं यथा स्यात्तथा व्यजनं तालवृन्तं प्रणीतं समादत्तमाशु शीघ्रमेव, तथा त्वेकान्या सखी तस्याः सन्तापमपनेतुं दूरीकर्तुमारादेव हिमसारस्य कर्पूरव्रवस्य धारां दवौ । 'व्यजनं तालवृन्तं स्यात्' इत्यमरकोषे ॥२२॥
१०६१
कयेकिका राजरमेतितन्तुमनोऽनयाऽकारि समन्तु गन्तुम् । रेभे पुनः प्राणकणानिवान्याऽवचेतुमस्याश्च कचान् वदान्या ||२३|
कयैकिकेत्यादि - इयं राजरमा नृपस्य महिषी गच्छति किलेकिका तवयुक्तमिति
उपायसे हो सकता है, इसका क्या प्रतिकार है ? ऐसा विचार करना हो चाहिये । यही विचार कर डरते-डरते औषधोपचारमें जनसमूहको नियुक्त किया
गया था ||२०||
अर्थ - उस समय उज्ज्वरा - उज्ज्वल अथवा ज्वरसे युक्त सुलोचनाकी परिचर्या के लिये सखियों में शीघ्रता प्रकट हुई थी। किसीने उसके नासिकाके छिद्रों को रोक लिया था मानों वह निकलते हुए प्राणोंको पकड़ना ही चाहती थी। ठीक है विपत्ति में साथ रहना ही मित्रता कहलाती है ||२१||
अर्थ - तदनन्तर यहाँ उस सुलोचनाको प्राण वायु देनेके लिये किसी सखीने विनम्र भावसे शीघ्र ही पंखा उठाया और किसीने संताप दूर करनेके लिये कर्पूर रसकी धारा दी ||२२||
अर्थ --- यह राजलक्ष्मी - पट्टरानी अकेली जा रही है जो अच्छा नहीं है, ऐसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org