________________
जयोदय-महाकाव्यम्
[ ७-९
1
सुलोचना कान्तिसुधासरोवरी र सैर मुष्याः परिणामको मलेः । वहन् बभावङ्कुरितां वपुलतां सदेव मुक्ताफलतान्वितां जयः ॥७॥
१०५६
सुलोचनेत्यादि - या किल सुलोचना सा कान्तिरूपसुधायाः सरोवरीत्यमुष्याः परिणामकोमलैः सहजतरलैः रसः सौन्दर्यादिभिर्हेतुभूतैरङ्कुरितां रोमाञ्चितां पक्षे प्रभवयुक्तां तथा मुक्ता व्यक्ताऽफलता निष्फलता तयान्विता युक्ताऽथवा सात्त्विक प्रस्वेवैर्मुक्ताफलतयापि मौक्तिकभावेनाप्यन्वितां वपुर्लतां शरीरवल्लीं वहन् सदेव बभौ रराज जयो नाम नृपः ॥७॥
वधूमुखेन्दोः स्मितचन्द्रिकाचयैर्जयस्य नक्तं च दिवा च भूपतेः । स्वयं प्रजायाः कुशलानुचिन्तनैर्बभूव तावत् समयः समन्वयः ॥ ८॥
वधूमुखेत्यादि - द- जयस्य भूपतेः समयस्तावद् वध्वाः सुलोचनाया मुखमेवेन्दुस्तस्य स्मितानि हसितान्येव चन्द्रिकाचयास्तैस्तथा नक्तं च दिवा च स्वयं प्रजायाः कुशलस्यानुचिन्तनैः समन्वयः सार्थक एव बभूव ॥८॥
महामनाः सौधशिरोऽधिरोहितो हितोऽभितो यौबत सेवितः स्वतः । प्रजाजनानां स जयो दयोज्ज्वलः सुखेन तत्राथ रराज राजघः ॥ ९ ॥ महामना इत्यादि - - अथ राजघो राजसु श्रेष्ठो महामना विचारशीलो दमया प्राणिमात्रस्योपरि करुणयोज्ज्वलः प्रजाजनानां हितः सुखसम्पादकः स सौधशिरोधिरोहितः प्रासा
अर्थ - सुलोचना कान्तिरूपी अमृतको सरोवरी थी। उसके सहज कोमल रससे अङ्कुरित - पुलकित अथवा स्वेदबिन्दुओंसे सहित होनेके कारण मुक्ताफलोंसे सहितके समान दिखनेवाली शरीरलताको धारण करते हुए जयकुमार सुशोभित हो रहे थे ।
भावार्थ- सुलोचनाका सौन्दर्य देखकर जयकुमारके शरीरमें सात्त्विक भावके कारण रोमाञ्च अथवा स्वेद बिन्दुएँ झलकने लगती थीं। उनसे वह ऐसा जान पड़ता था कि उसने असफलता - निष्फलताको छोड़कर सार्थकता प्राप्त को है अथवा मुक्ताफल- मोती ही धारण किये हैं ||७||
अर्थ- - राजा जयकुमारका समय सुलोचनाके मुखरूपी चन्द्रमाकी मुसकान रूपी चाँदनी समूह तथा रात-दिन स्वयं प्रजा का हित चिन्तन करनेसे सार्थक हुआ था ||८||
अर्थ - तदनन्तर किसी समय महामनस्वी, प्रजाजनोंके हितमें संलग्न, दया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org