________________
५-६] त्रयोविंशतितमः सर्गः
१०५५ कारिण्या त्रिवर्गशक्त्या धर्मार्थकामविभूत्या रराजेत्यनुप्रासोऽलंकार । अथवा राजघ इत्यस्य स्थाने राजराडिति पाठः, राजाधिराज इति तदर्थः ॥४॥ मुखारविन्वे शुचिहासकेशरेऽलिवत् स मुग्धो मधुरे मृगीदृशः । प्रसन्नयोः पादसरोजयोदृशं निधाय पद्यापि जयस्य सम्बभौ ॥५॥
मुखारविन्द इत्यादि-स जयकुमारो मृगीदृशः सुलोचनायाः शुचिहास एव केशरी यत्र तस्मिन् मधुरे सुन्दरे मधुयुक्ते च मुखारविन्दे वक्त्रपद्मेऽलिवद् भ्रमर इव मुग्धः संलीनः सम्बभौ। पना सुलोचनापि जयस्य स्व-स्वामिनः पावसरोजयोः प्रसन्नयोशं स्वां वृष्टि निधाय बभौ रराज ॥५॥
साकल्यभाजा हविषा नतभ्रुवो रतीशयज्ञे सुरतीर्थनायकः। निजानि पञ्चायतनानि तर्पयन्नवाप पापं न मनागनाकुलः ॥६॥ . साकल्येत्यादि-सुरतीर्थस्य हस्ति पुरस्य नायको जयकुमारः स नतभ्रवः सुलोचनायाः सकलस्य कलापूर्णस्य भावः साकल्यं तद्भजतीसि साकल्यभाक् तेन साकल्यभाजा हविषा सौन्दर्येण साकल्यं च हव्यवस्तु तद्धाजा हविषा घृतेन संपन्ने रतीशयज्ञे काममखे निजानि पञ्चायतनानि देवापरनामानीन्द्रियाणि तर्पयन्नपि किलानाकुलो व्यग्रताविहीनः सन् मनागपि पापं नावापेति । अत्र छन्दसः प्रथमचरणे किलादौ दीर्घस्वरता ज्ञात्वैव कृता श्लेषनिर्वाहार्थम् ॥६॥
वाणीसे लक्ष्मीको और श्री-शोभासे सुलोचनाको अपने वश करते हुए परस्पर सापेक्ष त्रिवर्ग शक्तिसे सुशोभित हो रहे थे ॥४॥
अर्थ-वह जयकुमार मृगनयनी सुलोचनाके उज्ज्वल हासरूपी केशरसे युक्त सुन्दर मुखकमल पर भ्रमरके समान मुग्ध-अनुरागी होते हुए सुशोभित हो रहे थे और सुलोचना उनके प्रसन्न चरण कमलोंमें अपनी दृष्टि लगा कर शोभायमान हो रही थी॥५॥
अर्थ-हस्तिनागपुरके राजा जयकुमार सुलोचनाके साकल्यभाजा हविषापूर्णताको प्राप्त सौन्दर्यके द्वारा (अथवा हव्य सामग्रीसे युक्त घीके द्वारा) सम्पन्न काम यज्ञमें अपनी पाँच इन्द्रिय रूप देवोंको संतृप्त करते हुए अनाकुलः-अनासक्तिके कारण कुछ भी पापको प्राप्त नहीं हुए थे ॥६॥
१. 'नतभ्रवः' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org