________________
६९-७० ]
द्वाविंशः सर्गः
१०४१
मणिः किञ्च स केन जलेन कस्य वा लसन शोभनो निधिः समुद्र इवाभूत् तदा सा वारा स्वकीयेनेङ्गितेनाप्सरोमयी स्वर्गीयवेश्यासदृशापां सरोमयी चाराच्छीघ्रमेवाभूत् । अस्मिन् राशि सुधारस्यान्वयोऽविनाभावो यत्र तस्मिन् सुधारान्वये भवति तु पुनः प्रमोदो हर्ष एव तस्य सारो यस्यां सा प्रमोदसारा सुधां रातीति सुधारोऽधरो यस्यास्सा सुधाराधरा यद्वा प्रकृष्टा मा मानं यस्य तत्प्रमं प्रमं च सबुदकं च तस्य सारो यस्यामेवंभूतां सुधारां धरतीति सुधाराधरा नदीवाभूदिति ॥ ६८ ॥ |
स तु निजपाणिपङ्कजाताभ्यां परिमातुमिव सुगभीरनाभ्याः । लोचनोत्पले सन्दधार परिणामकोमले ॥६९॥
मीलन केलौ
स इत्यादि - मीलनकेलौ दृङ्मीलनक्रीडावसरे सुगभोरा नाभिर्यस्यास्तस्याः सुगभीरनाभ्याः सुलोचनायाः परिणामेन स्वभावेनंव कोमले लोचने एवोत्पले परिमातुमिव किल स जयकुमारो निजस्य पाणी हस्तावेव पङ्कजाते कमले ताभ्यां सन्दधार संधुतवानिति ॥ ६९ ॥
सा तत्तुङ्गकुचतयापि तयात्र निषिद्धा विद्धाथोत्थितया । भुजयोर्नवनवकण्टकिततया मुद्रयतु किमीशदृशौ च रयात् ॥७०॥ सात्वित्यादि - सा तु सुलोचना पुनस्तया सुप्रसिद्धया उत्तुङ्गौ च तौ कुचौ तयोर्भाव उत्तुङ्गकुचता तया कृत्वा निषिद्धाय च भुजयोरुत्थितया प्रियस्यालिङ्गनेन कृत्वा
बाला - सुलोचना अपनी चेष्टाओंसे अप्सरोमयी स्वर्गकी अप्सरा रूप हुई थी । अथवा जब राजा जयकुमार कलसन्निधि - जलके सुशोभित भाण्डार - समुद्र रूप हुए थे तब वह अप्सरोमयी-जलके सरोवर रूप हुई थी। जब वह राजा सुषारसुन्दर व्यवस्था अथवा सदाचारके अनुगामी हुए तब प्रमोद - हर्षसे परिपूर्ण सुलोचना भी सुधाराधरा - सुधारको सब ओरसे धारण करने वाली अथवा सुधाराधरा-अमृतको देने वाला है अधर जिसका, ऐसी हुई थी । अथवा जब राजा सुधारान्वय- अच्छी धारा वाली नदियोंके संगमसे युक्त समुद्ररूप हुए थे तब वह प्रमोदसारा - अगाध जलसे परिपूर्ण सुधाराधरी - उत्तम धाराप्रवाहको धारण करने वाली - नदीके समान हुई थी ||६८ ||
अर्थ - आँखमिचौनी के खेलमें जयकुमार गहरी नाभिवाली सुलोचनाके स्वभावतः कोमल नयनोत्पलोंको अपने हस्तरूप कमलोंसे बन्द करते थे ||६९ ॥
अर्थ – सुलोचना जब पतिकी आँखोंको बन्द करनेके लिये उद्यत हुई तब उसके स्तनोंकी प्रसिद्ध ऊँचाई तथा हाथोंमें उठी नई नई कण्टकिता - रोमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org