________________
४६-४७ ]
द्वाविंशः सर्गः
१०२९
मधुरता माधुयं न बभौ यत उदारा सा कामधुरतां स्मरस्य प्रधानभावतामारादेवावाप । तथा च सदा तां पिकां कोकिलामनुगम्य सतो मदनद्र तत्वं सहकारतरुभावोऽभवद् यतस्तस्मादत्र पुनः का नाम मधुरता वसन्तयुक्तता न बभौ या मधुरतोदारा सती कामधुरता
वापेत्येवम् । यद्वा कोऽग्निरन्ते समीपे यस्याः सा कान्ता तां सदाप्यनुगम्य सतो मदननामकपदार्थवद् द्र तत्वं पिगलनमभवत् यतो भश्चन्द्रो न भवतीत्यभः सूर्यस्तस्य घुरता प्रधान-भावत्वं सूर्यवचचमत्कारित्वं कथमिति नाभूत् ॥४५॥
कान्ततात्र तेन ।
स्वादितैव मनसोऽनुभवेन तस्य रतेः सुलोचनायामभूद्विचारः परं ममाथ सफल गुणकारः ॥४६॥ स्वादितेवेत्यादि - सुलोचनायां स्त्रियां तेन जयकुमारेणात्र तस्य मनस इति शब्दस्यान्वनन्तरं भवेन, मनोभवेनेति यावत्, रतेः कान्तता स्वरूपता स्वादिता यथा रतये कामस्तथास्यै जयदेवोऽभूदिति । कि वाऽनुभवेन कृत्वा तस्य जयकुमारस्य विषये मनस इति शब्दस्य स्वादिता सुकारपूर्वकताभूत्तेनैव कारणेन पुना रतेः कान्तता ककारोऽन्ते यस्यास्सा कान्ता तस्था भावः कान्तता जाता । अर्थाद् जयकुमारस्य सुमनसः सुलोचना रतिका, रलयोरभेदाच्च लतिका बभूव । यतो मम परं केवलं सफलं गुणं करोतीति सफलगुणकारो विचारो मनस्कारोऽथ च वेः पक्षिणश्चारो विचारोऽभूत् ॥४६॥
विदधत्यै न स्यात् ।
मोदसमुद्र समृद्धचै तस्यामृतगुत्वं किमुदयाकुर: परं पवित्रः कामधनवे तस्यै मित्र ! ॥४७॥ मोदसमुद्रेत्यादि - मोदस्य हर्षस्य यः समुद्रो राशिस्तस्य समृद्ध वृद्धिकरणार्थ
उत्कृष्ट मधुरता सुशोभित नहीं हो रही थी ? अर्थात् सभी मधुरता सुशोभित हो रही थी । इस संदर्भ में वह सुलोचना शीघ्र ही कामधुरतां - कामकी प्रधानताको प्राप्त हुई थी (कविने श्लेषालंकारसे इस श्लोकके अनेक अर्थ प्रकट किये हैं, जो संस्कृत टीकासे जाने जा सकते हैं) ||४५॥
अर्थ - जयकुमार रूप मनोभव - कामदेवने सुलोचनामें रतिकी स्वरूपताका अनुभव किया था और सुलोचनाके मनमें भी सफल - सार्थक गुणको करने वाला ऐसा विचार हुआ था कि ये जयकुमार जिसके आदि में 'सु' है, ऐसे मनस् अर्थात् सुमनस् - फूल हैं और मैं 'क' है अन्तमें जिसके ऐसी रति अर्थात् रतिका हूँ तथा र और ल में अभेद होनेसे लतिका हूँ । भाव यह है कि वे फूल हैं तो मैं लता हूँ, दोनों का संयोग ही फल उत्पन्न करता है और उस पर विपक्षियों का चारसंसार होता है ॥४६॥
अर्थ — जो मोदसमुद्रवृद्धयै हर्षरूपी समुद्रको वृद्धि के लिये अमृतगुत्व - चन्द्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org