________________
२९-२०] द्वाविंशः सर्गः
१०२१ शब्दा इव शब्दा यस्यास्तस्या मुरलोतुल्यसुस्वराया यद्वा वेगोवंशावुदिता सम्पाविता सम्पत् सम्पदा यस्यास्तस्या अबलायाः सुलोचनाया गुणं सौन्दर्यादि पक्षे रज्जूमाप्त्वा लब्ध्वा या खलु चापलताश्चपलभाव चापलता धनुर्यष्टिरभूत् तदा। अर्थात् सुलोचना यदा हावभावादिपरायणाभूत्तदा जयकुमारस्य चित्तं लक्ष्यवेधस्थानतामाप खलु । इलेषः ॥२८॥
रोमाञ्चनमालिङ्गनेऽन्तरं योजनवदमानीत्यतः परम् । दशि निमितः संवत्सरतुल्यो लब्ध्या ताभ्यां प्रेमामूल्यम् ॥२९॥
रोमाञ्चनमित्यावि-ताभ्यां स्त्रीपुरुषाभ्याममूल्यं बहुमूल्यं प्रेम लब्ध्वाङ्गिने परस्परपरिरम्भणे यद्रोमाञ्चनमभूत्तवन्तरं व्यवधानमपि योजनववमानि योजनतुल्यं मतं यश्च दृशि दृष्टौ निमिषः पलकपातस्स च संवत्सरतुल्योऽवप्रमाणो यद्वा वर्षाकाल इवाशक्यनिर्वाहोऽमानि। तौ परस्परस्य वियोगसहनेऽसमर्थाविति ॥२९॥ .
हारमिवाह हृदः पतिमेषा सगुणवृत्तकुचलं मृदुवेशा ।
तस्य दृशस्तारेव सदेशा जगदानन्दसमुद्धतये सा ॥३०॥ हारमित्यादि-एषा सुलोचना मुदुवेशा कोमलवेशवती सती सगुणं यवृत्तं सदाचारस्तस्यकुर्भूमिस्तस्या बलं यस्य तं पति हृदो हृदयस्य हारमिव मौक्तिकदामेवाह निगदितवती। कथंभूतं हारमिति चेत् ? सगुणानि सूत्रप्रोतानि वृत्तानि वर्तुलानि यानि कुवलानि मौक्तिकानि यस्य तं तादृशं । तस्य जयकुमारस्य सा अकारो वासुदेवस्तेन
चपलता-चञ्चलता रूप चापलता-धनुर्यष्टि निर्मित हुई थी, उसका तरललक्ष्यस्थान बन गया था।
भावार्थ-वंश-कुलरूपी बांससे धनुर्यष्टिका निर्माण हुआ था, उसमें सुलोचनाके गुणोंने गुण अर्थात् प्रत्यञ्चाका काम किया था और इसका निशाना जयकुमारका सरल मन हुआ था ॥२८॥
अर्थ-अमूल्य प्रेमभाव प्राप्तकर उन स्त्री-पुरुषोंने परस्परके आलिङ्गनमें जो रोमाञ्चन हुआ था, उसके अन्तरको योजनके समान माना था और दृष्टिमें जो पलकपात होता था उसके अन्तरको वर्षके समान अथवा वर्षा कालके समान अनिवार्य माना था । तात्पर्य यह है कि उन दोनोंमें अत्यधिक प्रेम था ।।२९।।
अर्थ-कोमल वेषवाली यह सुलोचना सगुणवृतकुवलं-गुणसहित सदाचारकी भूमि-सम्यग्दर्शनके बलसे सहित पतिको हृदयका हार कहती थी जो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org