________________
१००६
जयोदय-महाकाव्यम् मधुरमित्यादि, धनोदयमित्यादि-अबलायाः स्त्रियाः सुलोचनाया वचो वचनं मधुरं मिष्टमत मधु वसन्तं राति ददातीति मधुरं भवति । तस्या अखिलमप्यङ्गं सातं सुकृतं सुखं वा पाति रक्षतीति सातपम् यद्वाऽतपेन सहितं सातपं ग्रीष्मर्तुरूपम् । अत्युत्तम मतिशयेनोन्नतं कुचं स्तनप्रदेशं धनोऽतिशयरूप उदयो यस्य तं यद्वा धनानामुदयो यत्र तं वर्षाकालमिति । निगरं (निगलं) कण्ठं तं शरं वदातोति शरदं मुक्तावलीसहितं यद्वा शरदं नामर्तुम् । रङ्गं रूपं हैमं हेम्नो भवं सुवर्णसमानं यद्वा हिमात् तुषाराज्जातं हेमं शीतर्तुमिति यावत् । मृद्वी कोमला शशिनश्चन्द्रमसः शिरा यत्र तं भार (भाल) चन्द्राक्षतल्यं यद्वा मृदु कोमलं शं सुखं यत्र स चासो शिशिरो हिमानन्तरभावी ऋतुस्तं ताशमुपेत्य यया सुविधया शोभनेन प्रकारेण सम्पदानामाश्रयो भवन् समयं सम्यगयनं गमनं यस्य स समयस्तमन्वयं सार्थभावं नयन प्रापयन् सर्वर्तुमयश्चामोदः प्रमोश्च तमयात् जगाम । अत्र श्लोकेऽथ शुभसम्भाषणे ।
उक्तमेवार्थ पृथक् पृथग् वर्णयितुं प्रारभ्यतेकापि मधुरता जगत्प्रसिद्धान्वभूद् यया सहकारमियद्वा । सोऽनुत्तरसुखवमसाक्षिक: विभवमयो रवसम्पदा पिकः ॥४॥
कापीत्यादि-तस्यां सुलोचनायां कापि जगप्रसिद्धा मधुरता कोमलतासीत्, यया सुलोचनया सह इयद्वा कालमेतावन्मात्र कालमनुत्तरं सर्वोत्कृष्टं च तत्सुखं च तस्य
अर्थ-यतश्च अबला-सुलोचनाका वचन मधुर-मिष्ठ अथवा मधुर-वसन्त रूप था, समस्त अङ्ग-शरीर सातप-पुण्य अथवा सुखकी रक्षा करने वाला था यद्वा सातप-ग्रीष्म ऋतु रूप था, उन्नत कुच-स्तनप्रदेश घनोदय-अतिशय रूप अथवा घनोदय-वर्षा ऋतु रूप था, कण्ठ शरद-हारको देने वाला था, अर्थात् मुक्तीवलीसे सहित था यद्वा शरद-ऋतु रूप था, रङ्ग वर्ण हैम-सुवर्ण रूप था, अथवा हैम-हेमन्तु ऋतु रूप था और संपूर्ण भार (भाल) मृदुशशिशिरचन्द्रमाके समान कोमल शिराओंसे सहित था अथवा मृदुश-शिशिर कोमल सुखको देने वाली शिशिर ऋत रूप था। इसलिये इन सब अङ्गोंको प्राप्त कर सम्पदाओंके आश्रयभूत समय-कालको सार्थकता (समीचीन भागसे सहितपना) प्राप्त कराते हुए जयकुमार उस सुलोचनाके साथ समस्त ऋतुओंके आनन्दको प्राप्त हुए थे ॥ २-३॥ ___ अर्थ-यतश्च सुलोचनामें कोई अनिर्वचनीय जगत्प्रसिद्ध मधुरता-मनोहरता अथवा कोमलता थी, इसीलिये तो लोकोत्तर सुखके मार्गका साक्षात् करने वाले जयकुमारने उसके साथ इयत्कारं इयत्कालं-इतने समय तक सुखका उपभोग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org